SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ सू० ३।१०१] अपोहवादः सत्येतरव्यवस्थाभावश्च तत्त्वेतरप्रतिपत्तेरभावात् । तथाच 'यत्सत्तत्सर्वमक्षणिक क्षणिके असयोगपद्याभ्यानर्थक्रियाविरोधात्' इत्यादेरिव 'यत्तत्तत् क्षणिकं नित्ये कायौरपद्याभ्यामर्थक्रियानुपपत्तेः' इत्यादेरप्यसत्त्वानुमङ्गः । विपर्ययप्रसङ्गो वा, सर्वथालिस्पर्शित्वाविशेषात् । केल्यचिदनुमाननान्यस्य केथ-५ विदर्थ संस्पार्शिवे सर्वार्थत्यादभिधेयत्वादिरोया लपक्षविपक्षयोश्च सत्यासत्यत्वप्रदर्शनाय शास्त्रं मजयन बल्लु लवथाऽनभिधेयं प्रतिजानाति इत्युपेक्षत्यिप्रज्ञः, सर्वथाभिधेयरहोल लेन तस्य प्रणेतुमशक्तेः। "शंक्तस्य सूचकं हेतुवचोऽशक्तमपि स्वयम्" [प्रमाणवा १० ४।१७ ] इत्यभिधानात् । तत्कृतां तत्त्वसिद्धिमुपजीवति, नार्थस्य तद्वाच्यतामिति किमपि महाद्भुतम् ! वस्तुदर्शनवंशप्रभवत्वाद्धेतुवचो वस्तुसूचकम् । इत्यक्षणिकवादिनोपि समानम् । मद्वचनमेवार्थदर्शनवंशप्रभवं न पुनः परवचनम्, इत्यन्यत्रापि समानम्। सकलवचसा विवक्षामात्रविपयत्वाभ्युपगमाञ्च, तावन्मात्रसूचकत्वेन च शब्दल्य प्रामाण्ये सर्व शाब्दविज्ञानं प्रमाणं स्यात्, प्रत्यागमस्यापि प्रतिवाद्यभिप्रायप्रतिपादकत्वाविशेषात् । किञ्च, अर्थव्यभिचारवच्छब्दानां विवक्षाव्यभिचारस्यापि दर्शनात्कथं ते तामपि प्रतिपादयेयुः? गोत्रस्खलनादौ ान्यविवक्षाया-२० मप्यन्यशब्दप्रयोगो दृश्यते एव । 'सुविवेचितं कार्य कारणं न व्यभिचरति' इति नियमोऽर्थविशेषप्रतिपादकत्रेप्यस्याऽस्तु । न चास्य विवक्षायास्तदधिरूढार्थ वा प्रतिपादकत्वं युक्तम् । ततो वहिरर्थे प्रतिपत्तिप्रवृत्तिप्राप्तिप्रतीतेःप्रत्यक्षवत् । यथैव हि १ सत्येतरव्यवस्थाऽभावे च। २ पूर्वोक्तस्य सत्यत्वमुत्तरोतस्यासत्यत्वमित्यर्थः । ३ अविषयत्वं शब्दानां यतः। ४ सौगतोकस्य । ५ कथञ्चित्पारम्पर्येण । कथम् ? प्रथमतस्त्रिरूपधूमादिस्वलक्षणलिङ्गदर्शनं, तदनु सम्बन्धस्सरणं, तदनु शब्दप्रयोग इति । ६ सौगतेनाङ्गीक्रियमाणे । ७ दिग्नागादिः। ८ स्खलक्षणम् । ९ शब्देन । १० शास्त्रान्तरेपि स्वलक्षणसूचकं वचोस्तीति वदति शक्तस्य समर्थस्य हेतोषूमादिस्वलक्षणस्य वाच्यस्य । ११ साध्येऽशक्तमपि । १२ स्वरूपेण। १३ सौगतेन । १४ वचन। १५ अङ्गीकरोति । १६ त्रिरूपधूमादिस्खलक्षणलिङ्ग । १७ वंशः अन्वयः। १८ जैनस्य । १९ शानस्य। २० परवचनस्य। २१ जनादि। २२ गोत्र-3 नाम । २३ देवदत्त। २४ जिनदत्त । २५ शब्दलक्षणम् । २६ विवक्षालक्षणम् । २७ षटपटादौ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy