SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ सू० ३।१०१] अपोहवादः ४४७ शब्दात्प्रत्येति मिनाक्षो न तु प्रत्यक्षमीक्षते ॥ १॥" ! "अन्यथैवाग्निसम्बन्धादाहं दग्धोभिमन्यते । अन्यथी दाहशब्देन दाहाः सम्प्रतीयते॥” [वाक्यप० २।४१२५] इत्यादि। सामग्रीभेदाद्विशदेतरप्रतिभासदो न पुनर्विवर्य भेदात्,सामा-५ न्याविशेषात्मकॉर्थविषयतया सकलप्रमाणानां त दामावादित्य वक्ष्यमाणत्वात् । ततो 'यो यत्कृते प्रत्यायन प्रतिमास इलादिप्रयोगे हेतुरसिद्धः; सामान्यविशेषात्मार्थलैक्षणललक्षमाख्या शाह प्रत्यये प्रतिभासनात्। प्रयोगः-यद्यत्र व्यवहृतिमुपजनयति तत्तद्विषयम् यथा सामान्य-१० विशेषात्मके वस्तुनि व्यवहृतिमुपजनयत्त्यक्षं तद्विषयम् , तत्र व्यवहृतिमुपजनयति च शब्द इति । न चासिद्धो हेतुः, वहिरन्तश्च शान्व्यवहारस्य तथाभूते वस्तुन्युपलस्मात् । भवैकल्पितखलक्षणस्य तु प्रत्यक्षेऽन्यत्र वा खप्नेप्यप्रतिभासैनात् । प्रतिज्ञापयोश्च व्याघातः; तथाहि-'अन्यदेदेन्द्रियग्राह्यम् १५ इत्यनेन शब्देन कश्चिदर्थोभिधीयते वा, न वा? नाभिधीयते चेत् कथमिन्द्रियोहास्यान्यवमतः प्रतीयते ? अथाभिधीयतेथः तर्हि तस्यैव तद्विपयत्वप्रसिद्धेः कथन शब्दस्यार्थागोचरत्वप्रतिशाऽतो व्याहन्येत ? साँक्षादिन्द्रियग्राह्यागोचरोऽसाविति चेत् । पारम्पर्येणासौ तद्गोचरो भवति, न वा ? यदि न भवति; तर्हि २० 'साक्षात्' इति विशेषणं व्यर्थम् । अथ भवति, तर्हि तज्ज्ञा(तज्जा) १ कुतः। २ अर्थम् । ३ जानाति । ४ उत्पाटिताक्षः अन्ध इत्यर्थः । ५ क्रियाविशेषणमेव । ६ परोक्षं जानातीत्यर्थः । ७ अर्थन् । ८ स्पर्शनेन्द्रियग्राह्य तया । ९ स्पष्टत्वेन । १० जानाति । ११ अस्पष्टत्वेन । १२ आसन्नदूरत्वादि । १३ सामान्यविशेषात्मकार्थों विषयो भवतीति साध्यः, शब्दो धी : १४ बसः । १५ विषय। १६ चतुर्थाध्याये। १७ शब्दप्रत्ययेऽर्थप्रतिभासः सिद्धो यतः । १८ अनुमाने। १९ शब्दकृते प्रत्ययेऽप्रतिभासमानत्वात्स्वलक्षणस्येति । २० कुतः । २१ यसः। २२ शब्दशानजनितशाने। २३ विकल्पज्ञानम् । २४ विकल्पम् । २५ नायनादि । २६ तत्र व्यवहृतिजनकत्वात्। २७ गवादौ । २८ आत्मादौ । २९ सौगत । ३० अनुमानादौ । ३१ खरविषाणवत् । ३२ व्याघातमेव दर्शयति । ३३ बौद्धमते शब्दः कञ्चिदप्यर्थ न वक्ति तर्हि। ३४ अर्थस्य । ३५ भिन्नत्वम् । ३६ अर्थोऽगोचरो यस्य । ३७ अव्यवधानेन । ३८ बसः। ३९ स्वलक्षणं प्रत्यक्षं गृह्णाति । प्रत्यक्षाच्च विकल्पः (नीलमिदं पीतमिदमिति)। विकल्पाच शब्द उत्पद्यते । विकल्पयोनयः शब्दः इत्यभिधानादिति । ४० स गोचरो यस्य शब्दस्य । ४१ पारम्पयेणेन्द्रियग्राह्यार्धगोचरो भवति शब्दः ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy