________________
४४६
प्रमेय कमलमार्तण्डे [३. परोक्षपरि० सानादिमत्वकृतोऽशक्षः, न सवन्ति च भावतः कृतसमयाः सर्वसिवस्टानि लवं वनयः' इत्यत्र प्रयोगेऽसिद्धो हेतुः; उक्तप्रकारेणार्थे ध्वनीनां समयसम्भवात् ।
यश हिमाचलादिभावानामप्यनेकपरमाणुप्रचयात्मनां क्षणिक५ त्वेन समयासम्भव इत्युक्तम् । तदप्युक्तिमात्रम् ; सर्वथा क्षणिकत्वल्य वाह्याध्यात्मिकाथै प्रतिवेत्त्यमानत्वात् । तथा चोत्पन्नेष्वप्यर्थेषु सङ्केतलम्भवात् , अयुक्तमुक्तम्-'उत्पन्नेष्वनुत्पन्नेषु वा सङ्केतासम्भवः' इत्यादि।
ननु शब्देनास्यानिधेयंत्रे लाक्षादेवातोप्रतिपत्तेरिन्द्रिय१० संहतेवैफल्यग्रसङ्गः, तन्ना अतोऽर्थयाऽस्पष्टाकारतया प्रतिपत्तेः, स्पटाकारतया तत्प्रतिपत्त्यर्थमिन्द्रियसंहतिरप्युपपद्यते एवेति कथं तस्या वैफल्यम् ? स्पष्टाऽस्पष्टाकारतयार्थप्रतिभासमेदश्च सामनीभेदान विरुध्यते, दूरासन्नार्थीपनिवद्धेन्द्रियप्रतिभाँसर्वत्।
अथाऽसत्यप्यर्थेऽतीतानागतादौ शब्दस्य प्रवृत्ति(त्ते नईयार्था१५भिधायकत्वम् । तदसत्। तस्येदानीमभावेपि स्वकाले भावात्, 'अन्यथी प्रत्यक्षस्याप्यर्थविषयत्वाभावः स्यात् तद्विपयस्यापि तत्कालेऽभावात् । अविसंवादस्तु प्रमाणान्तरप्रवृत्तिलक्षणोऽध्यक्षवच्छोदेप्यनुभूयत एव। 'आँसीद्वह्निः' इत्याद्यतीतविषये वाक्ये विशिष्टंभस्मादिकार्यदर्शनोद्भूतानुमानेन संवादोपलब्धेः, चन्द्रार्क२० ग्रहणाधनांगतार्थविषये तु प्रत्यक्षप्रमाणेनैव । केचिद्विसंवादा
सर्वत्र शाब्दस्याऽप्रामाण्ये प्रत्यक्षस्यापि क्वचिद्विसंवादात्सर्वत्राप्रामाण्यप्रसङ्गः। ततो निराकृतमेतत्
"अन्यदेवेन्द्रियग्रामन्यच्छब्दस्य गोचरः।
१ सालादिमदर्थाभिधायको न भवति यतः । २ परकृते । ३ भावतोऽकृतसमयस्वादिति । ४ समानपरिणामापेक्षयेत्यादिना। ५ परेण । ६ घटादौ। ७ शानादौ । ८ परेण। ९ प्रतिपाद्यत्वे । १० अन्यवधानेन। ११ श्रूयमाणाच्छब्दात् । १२ चक्षुरादिसमूहस्य । १३ सूक्तम् । १४ विवक्षिताच्छन्दात् । १५ घटते । १६ एकार्थ । १७ एकार्थस्य। १८ स्पष्टाऽस्पष्टतया। १९ एकार्थस्य । २० शब्दो. च्चारणसमये । २१ अर्धस्यानभिधायकत्वे । २२ क्षणिकत्वात् । २३ प्रत्यक्षोत्पत्तिकाले इव । २४ शने। २५ कथम् । २६ इह प्रदेशे। २७ किञ्चिदुष्णताकाष्ठाद्याकारधारित्वविशिष्ट। २८ भविष्यत् । २९ वाच्ये। ३० शब्दप्रतिपाये। ३१ अर्थे। ३२ अङ्गीक्रियमाणे परेण। ३३ अमिन्नविषयत्वेपि शाब्दप्रत्यक्षयोः प्रतिभासमेदो दर्शितो यतः। ३४ खलक्षणम् । ३५ सामान्यम्।