SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ सू० ३११०१] अपोहवादः ४४५ तथाभूतश्चार्थो वास्तवः सङ्केतव्यवहारकालव्यापकत्वेन प्रमाणसिद्धः 'सामान्यविशेषात्मा तदर्थः [परीक्षामु०४।१] इत्यत्रातिविस्तरेण वर्णयिष्यते । सामान्यविशेषयोर्वस्तुभूतयोस्तत्सम्बन्धस्य चात्र प्रमाणतः प्रलापयिष्यमाणत्वात् । न चात्राप्यानन्त्यान्यक्तीनां परस्पराननुगमा सङ्केताऽसम्भवः, समान-५ परिणामापेक्षया क्षयोपशमविशेषाविभूतोहात्यमागेल तासां प्रतिभालमानतया सङ्केतविपयतोपपत्ते, कथनन्यथानुमानवृत्तिः तंत्राप्यानन्त्यानंनुगमरूपतया साध्यसाधनव्यहीनो सन्दधग्रहणासम्भवात् ? __ अन्यव्यावृत्त्या सम्वन्धग्रहणम् ; इत्यप्यसत्तस्या एवसदृशप-१० रिणामसामान्यासम्भवे असम्भाव्यमानत्वात्। न चाऽसदृशेष्वप्य. थेषु सामान्यविकल्पजनकेषु तद्दर्शनद्वारेण सदृशव्यवहारे हेतुत्वम्नीलादिविशेषाणामप्यभावानुषङ्गात् । यथा हि परमार्थतोऽसदेशा अपि तथाभूतविकल्पोत्पादकदर्शनहेतवः सदृशव्यवहारभाजोभावाः तथा स्वयमनीलादिस्वभावा अपि नीलादिविकल्पोत्पाद-१५ कदर्शननिमित्ततया नीलाव्यिवहारभारत्वं प्रतिपत्स्यन्ते । संहशपरिणामाभावे व अर्थानां सजातीयेतरव्यवस्थाऽसम्भावाकुंदः कस्य व्यावृत्तिः ? अन्यव्यावृत्त्या लस्बन्धविगमेपि चैतलब सॉनम्-तंत्रानन्त्याननुगमरूपत्वस्याऽविशेषात् । ततो 'ये यंत्र भावतः कृतसमया न भवन्ति न ते तस्याभिधायकाः यथा २० 3 १ सङ्केतिताथों नास्तीत्युक्ते आह । २ सूत्रे । ३ जैनाचार्यैः । ४ प्रत्यक्षादितः । ५ व्यवहारकाले। ६ अस्य शब्दस्यायनर्थ इत्येवंरीत्या । ७ सदृश । ८ ये ये त्रिकालत्रिलोकोदरवर्तिनः सास्लादिनन्तस्ते ते गोशब्देन वाच्या इत्येवन् । ९ कुतः । १० अनुमानव्यवहारकाले । ११ परस्पर । १२ असाध्यासाधनरूपेण । १३ अविनामावलक्षण । १४ या गोव्यक्तयस्ता गोशब्देन वाच्या इति । १५ पूर्व निराकृतत्वात् । १६ खण्डादिषु । १७ सामान्यरूपश्चासौ विकल्पश्च । १८ अयमनेन सदृश इति विकल्पोयं गौरयं गौवेति विकल्पः। १९ विसदृशार्थ । २० प्रवीति । २१ मुखेन । २२ कथम् । तथा हि । २३ खण्डमुण्डादयः पदार्थाः। २४ सन्तः। २५ स्युः। २६ स्वरूपेण। २७ नीललक्षणभावाः। २८ विकल्पः ज्ञानम् । २९ सामान्य । ३० सास्लादिमत्वादिना। ३१ गोघटपटादीनाम् । ३२ विजातीय । ३३ कस्मात् । ३४ साध्यसाधनव्यक्तीनाम्। ३५ किञ्च । ३६ सङ्केतपक्षे यत्परेणोच्यते । ३७ अन्यव्यावृत्तिविषयकम् । ३८ अन्यव्यावृत्तयोऽनन्ता इत्येवम् । ३९ व्यावृत्तिग्रह णकाले। ४० साध्यसाधनव्यक्तीनां सम्बन्धावगमो यथा वस्तुनि शब्दस्य सङ्केतपरिझानमपि तथा स्याद्यतः। ४१ वस्तुनि। ४२ परमार्थतः । प्र. क. मा० ३८
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy