________________
शब्दनित्यत्ववादः
ऊर्द्धवृत्ति तदेकत्वादवागिव च मन्यते । अधस्तादेव तेनार्कः सान्तरालः प्रतीयते ॥ ३ ॥ एवं प्राग्गर्तया वृत्त्या प्रत्यग्वृत्तिसमर्पितम् । बुध्यमानो मुखं भ्रान्तेः प्रेत्यगित्यवगच्छति ॥ ४ ॥ अनेक देशवृत्तौ च सत्यपि प्रतिविम्बके । समानबुद्धिगम्यत्वान्नानात्वं नैव विद्यते ॥ ९ ॥ * [ मी० लो० शब्दनि० लो० १८६-१९०
सू० ३।९९ ]
४०९
किञ्च,
“देशभेदेन भिन्नत्वं मतं तच्चानुमानिकम् । प्रत्यक्षस्तु स एवेति प्रत्ययस्तेन बाधकः ॥ ६॥ पर्यायेण यथा चैको भिन्नदेशान् व्रजन्नपि । देवदत्तो न भिद्येत तथा शब्दो न भिद्यते ॥ ७ ॥ ज्ञातैकत्वो यथा चासौ दृश्यमानः पुनः पुनः । न भिन्नः कालभेदेन तथा शब्दो न देशतः ॥ ८ ॥ पर्यायादविरोधंश्चेद्यापित्वादपि दृश्यतीम् । इष्टसिद्धो हि यो धर्मः सर्वथा सोऽभ्युपेयताम् ॥ ९ ॥" [ मी० श्लो० शब्द नि० श्लो० १९७-२०० ] इति ।
१०
१ गच्छत्या । २ संमुखम् । ३ सूर्यस्योपलम्भद्वारेण । ४ इत्यस्यापि प्रतिबिम्बके सूर्यस्योपलम्भद्वारेणानेकदेशवृत्तिकं ततश्चानैकान्तिकत्वं प्रकृतसाधनस्यानेनेति चेन्न तस्यापि नानात्वसंभवात् इति वदन्तं प्रति । ५ एवमनेकान्तदूषणमुद्भाव्य कालात्ययापदिष्टत्वमुद्भावयति । भिन्नदेशस्यैकत्वं नास्तीति प्रत्यक्षं कथमनुमानबाधकमित्युक्ते चाह । ६ गकारादीनाम् । ७ कारणेन । ८ कालक्रमेण । ९ व्यवहारकाले । १० समानत्वमित्यर्थः 1 ११ अग्निधूमयोः शब्दार्थयोश्च । १२ शब्दप्रकारेण = शब्दव्यक्तिर्भवति पक्षे शब्दत्वादिति वक्तव्यम् । १३ असर्वज्ञेन ।
प्र० क० मा० ३५
१५
अत्र प्रतिविधीयते । नित्यः शब्दोऽर्थप्रतिपादकत्वान्यथानुपपतेरित्ययुक्तम् धूमादिवदनित्यस्यापि शब्दस्यावगतसम्बन्धस्य सादृश्यतोऽर्थप्रतिपादकत्वसम्भवात् । न खलु य एव सङ्केतकाले २० दृष्टस्तेनैवार्थप्रतीतिः कर्त्तव्येति नियमोस्ति, महान सदृष्टधूमसशादपि पर्वतधूमादग्निप्रतिपत्त्युपलम्भात् । न हि महानसप्रदे शोपलब्धैव धूमव्यक्तिरन्यत्राप्यग्निं गमयतिः सद्दशपरिणामाक्रान्तव्यत्तयन्तरस्य तद्गमकत्वप्रतीतेः, अन्यथा सर्वस्य सर्वगतत्वानुषङ्गः । सदृशपरिणामप्रधानतया च साध्यसाधनयोः २५ सम्बन्धावधारणम् । न ह्यनाश्रित समानपरिणतीनां निखिलधूमादिव्यक्तीनां स्वसाध्येनाऽवदेशा सम्बन्धः शक्यो ग्रहीतुम्