SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ ४०२ प्रमेयकमलमार्तण्डे३. परोक्षपरिक एवेतरेतराश्रयः-वेदार्थ परिशालामाले हि तत्पूर्वकानुष्ठानजनितधर्मविशेषानुत्पत्तिः, तदनुत्पत्तौ च वेदार्थपरिज्ञानाभाव इति । तन्नातीन्द्रियाचदर्शिनोऽनभ्युपगमे वेदार्थप्रतिपत्तिर्घटते । ननु व्याकरणाद्यभ्यासाल्लौकिकपदवाक्यार्थप्रतिपत्तौ तदवि५शिष्टवैदिकपदवाक्यार्थप्रतिपत्तिरपि प्रसिद्धरश्रुतकाव्यादिवत्, तेन वेदार्थप्रतिपत्तावऽतीन्द्रियार्थदर्शिना किञ्चित्प्रयोजनम्, इत्यप्यसारम् । लौकिकवैदिकपदानामेकत्वेप्यनेकार्थत्वव्यवस्थित अन्यपरिहारेण व्याचिख्यासितार्थस्य नियमयितुशक्तेः । न च प्रकरणादिभ्यस्तन्नियमः, तेषामप्यनेकप्रवृत्तेसिन्धानादिवत् । १० यदि च लौकिकेनाट्यादिशब्देनाविशिष्टत्वाद्वैदिकस्याग्न्यादिशब्दस्यार्थप्रतिपत्तिः, तर्हि पौरुषेयेणाविशिष्टत्वात्पौरुषेयोसौ कथं न स्यात् ? लौकिकस्य ह्यन्यादिशब्दस्यार्थवत्त्वं पौरुषेयत्वेन व्याप्तम् । तीयं वैदिकोऽग्यादिशब्दः कथं पौरुषेयत्वं परित्यज्य तदर्थमेव ग्रहीतुं शक्नोति ? उभयमपि हि गृह्णीयाजह्यादा। १५ नं च लौकिकवैदिकशब्दयोः शब्दखरूपौविशेषे सङ्केतग्रहणसव्यपेक्षत्वेनाऽर्थप्रतिपादकत्वे अनुच्चार्यमाणयोश्च पुरुषेणाऽश्रवणे समाने अन्यो विशेषो विद्यते यतो वैदिका अपौरुषेयाः शब्दा लौकिकास्तु पौरुषेया स्युः । सङ्केते(ता)नतिक्रमेणार्थप्रत्यायनं चोभयोरपि। २० न चापौरुषेयत्वे धुरुक्षेच्छादशादर्थप्रतिपादकत्वं युक्तम् , उपलभ्यन्ते च यंत्र पुरुषैः सङ्केतिताः शब्दास्तं तमर्थमविगानेन प्रतिपादयन्तः, अन्यथा तत्सङ्केतभेदपरिकल्पनानर्थक्यं स्यात् । ततो ये नररचितवचनरचनाऽविशिष्टास्ते पौरुषेयाः यथाऽभिनव कूपप्रासादादिरचनाऽविशिष्टा जीर्णकूपप्रासादादयः, नररचित२५ वचनाऽविशिष्टं च वैदिकं वचनमिति । न चाँत्राश्रयासिद्धो हेतुः, वैदिकीनां वचनरचनानां प्रत्यक्षतः प्रतीतेः । नाप्यसिद्धविशेषणः पक्षः, अभिनवकूपप्रासौदादौ १ आदिना निघण्टुः । २ तस्मात्कारणात् । ३ सदृशत्वे । ४ अन्यार्थस्य । ५ द्विसन्धानकाव्यवत् । ६ सदृशत्वात् । ७ शब्देन। ८ अग्मयादिशब्दस्यार्थवत्वे मौरुषेयत्वेन व्याप्ते सति । ९ अपौरुषेयत्वपौरुषेयत्वदयम् । १० वैदिकानां शब्दाना कश्चन विशेषोस्ति ततोऽमीषामपौरुषेयत्वमित्याशङ्कयाह । ११ समानत्वे । १२ अस्य शब्दस्यायमर्थ इति। १३ समाने। १४ समानम्। १५ वेदे। १६ भर्थे । १७ वैदिकं वचनं धर्मि पौरुषेयं भवति नररचित्रवचनरचना विशिष्टत्वात् । १८ अनुमाने। १९ श्रवणेन । २० स्वमतापेक्षया । २१ साध्यं पौरुषेयत्वम् । २१ सपक्षे ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy