SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्तण्डे [३. परोक्षपरि० तदनुमान द्वेधा ॥ ९२ ३३ इत्याह। कुतस्तद् द्वेधेति चेत् ? ___स्वार्थपरार्थभेदात् ॥ ५३ ॥ ५ तत्र खार्थमुक्तलक्षणम् ॥ ५४ ॥ वार्थमनुमानं साधनात्साध्यविज्ञानमित्युक्तलक्षणम् । किं पुनः परार्थानुमानमित्याह परार्थमित्यादि परार्थं तु तदर्थपरामर्शिवचनाजातम् ॥ ५५॥ १० तस्य स्वार्थानुमानस्यार्थः साध्यसाधने तत्परामर्शिवचनाजातं यत्साध्यविज्ञानं तत्परार्थानुमानम् । ननु वचनात्मकं परार्थानुमानं प्रसिद्धम् , तच्चोक्तप्रकारं साध्यविज्ञानं परार्थानुमानमिति वर्णयता कथं सगृहीतमित्याह तद्वचनमपि तद्धेतुत्वात् ॥ ५६ ॥ १५ तद्वचनमपि तदर्थपरामार्शवचनमपि तद्धेतुत्वात् ज्ञानलक्षणमुख्यानुमानहेतुत्वादुपचारेण परार्थानुमानमुच्यते । उपचारनिमित्तं चास्य प्रतिपादकप्रतिपाद्यापेक्षयानुमानकार्यकारणत्वम् । तत्प्रतिपादकज्ञानलक्षणानुमान(न)हेतुः कारणं यस्य तद्वचनस्य, तस्य वा प्रतिपाद्यज्ञानलक्षणानुमानस्य हेतुः कारणम् , तद्भाव२० स्तद्धेतुत्वम् , तस्मादिति । मुख्यरूपतया तु ज्ञानमेव प्रमाण परनिरपेक्षतयाऽर्थप्रकाशकत्वादिति प्राक्प्रतिपादितम् । __ यथा चानुमानं द्विप्रकारं तथा हेतुरपि द्विप्रकारो भवतीति दर्शनार्थं स हेतुइँधेत्याह स हेतुर्द्वधा उपलब्ध्यनुपलब्धिभेदात् इति ॥५७॥ २५ योऽविनाभावलक्षणलक्षितो हेतुः प्राक्प्रतिपादितः स द्वेधा भवति उपलब्ध्यनुपलब्धिभेदात् । तत्रोपलब्धिर्विधिसाधिकैवानुपलब्धिश्च प्रतिषेधसाधिकैवेत्यनयोर्विषयनियममुपलब्धिरित्यादिना विघटयति. १ अनेन प्रकारेण। २ तद्योति । ३ परार्थानुमानमुच्यते इति सम्बन्धः । ४ हेतोः। ५ अनेन प्रकारेण ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy