SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ मू० ३।४२-५१ ] दृष्टान्तादिस्वरूपनिरूपणम् ३७७ गमे, शास्त्र एवासौ तदभ्युपगमः कर्तव्यः न वादेऽनुपयोगात । न खलु वादकाले शिप्या व्युत्पाद्यन्ने व्युत्पन्नप्रज्ञानामेव वादऽधिकारात् । शास्त्रे चोदाहरणादी व्युत्पन्नप्रज्ञा वादिनो वादकाले ये प्रतिवादिनो यथा प्रतिपयले तान् तथैव प्रतिपादयितुं समर्था भवन्ति, प्रयोगपरिपाट्याः प्रति माद्यानुरोधतो जिनपतिमतानु' मारिभिरभ्युपगमान् । दे तात्पादनार्थ दृष्टान्तस्य स्वरूरं प्रकार कोषदर्शयतिदृष्टान्तो वेधाऽन्वयव्यतिरेकभेदात् ।।१७ दृष्टो हि विधिनिषेधरूपतया वादिप्रतिवादिभ्यामविप्रतिपत्त्या प्रतिपन्नोऽन्तः साध्यसाधनधर्मों यत्रासौ दृष्टान्त इति व्युत्पत्तेः १० अथ कोऽन्वयदृष्टान्तः कश्च व्यतिरेकदृष्टान्त इति चेत्साध्यव्याप्तं साधनं यत्र प्रदश्यते सोन्वय दृष्टान्तः ॥ १८॥ यथाग्नौ साध्ये महानसादिः । साध्याभावे साधनव्यतिरेको यत्र कथ्यते स १५ व्यतिरकदृष्टान्तः ॥ ४९ ॥ यथा तस्मिन्नेव साध्ये महाहदादिः । अथ को नाम उपनयो निगमनं वा किमित्याह हेतोरुपसंहार उपनयः ॥ ५० ॥ प्रतिज्ञायास्तु निगमनम् ॥ ५१॥ २० प्रतिज्ञायास्तूपसंहारो निगमनम् । उपनयो हि साध्याविनाभावित्वेन विशिष्ट साध्यधर्मिण्युपनीयते येनोपदय॑ते हेतुः सोभिधीयते । निगमनं तु प्रतिज्ञाहेतूदाहरणोपनयाः साध्य. लक्षणैकार्थतया निगम्यन्ते सम्बद्ध्यन्ते येन तदिति । तच्चानुमानं यंवयवं त्र्यवयवं पञ्चावयवं वा द्विप्रकारं भवतीति २५ दर्शयन् १ शास्त्रे यदुदाहरणादि तस्मिन् । २ वा। ३ एवं च सति। ४ सामान्यतः स्वरूपं दृष्टान्तेनोक्तं शेषतस्तत्स्वरूपं तु साध्यव्याप्तमित्यादिना दर्शयति । ५ बसः । ६ जैनस्य । ७ मीसांसकस्य । ८ योगस्य ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy