SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ सू० ३५२-६० ] कारणादिहेतुसमर्थनम् ३७९ उपलब्धिर्विधिप्रतिषेधयोरनुपलब्धिश्च ॥ ५८ !! अविनाभावनिमित्तो हि साध्यसाधन योर्गम्यगमकभावः। यथा चोपलब्धेर्विधौ साध्येऽबिनाभावाशनकत्वं तथा प्रतिपेधेपि । अनुपलब्धेश्च यथा प्रतिरे थे नदो गमकन्यं तथा विधावपीत्यग्रे स्वयमेवाचार्यो कश्यति । ला चोपलब्धिप्रिकार? भक्त्यविरुद्ध लगिद्धिोपलब्धिश्चेतिअविरुद्धोपलब्धिर्विधौ पोढा व्याप्यकार्यकारण पूर्वोत्तरसहचरभेदात् ॥ ५९॥ तत्र साध्येनाविरुद्धस्य व्यायादेरुपलब्धिर्विधौ साध्ये पोढा, भवति व्याप्यकार्यकारणपूर्वोत्तरसहचरभेदात् । नेनु कार्यकारणभावस्य कुतश्चित्प्रमाणादप्रसिद्धः कथं कार्य कारणस्य तद्वा कार्यस्य गमकं स्यादित्यप्यास्तां तावद्विपयपरिच्छेदे सम्बन्धपरीक्षायां कार्यकारणतादिसम्बन्धम्य प्रसाधयिष्यमाणत्वात् । ननु प्रसिद्धपि कार्यकारणभावे कार्यमेव कारणस्य गमकं तस्यैव तेनाविनाभावात्, न पुनः कारणं कार्यस्य तदभावात् ; इत्यसङ्गतम् ; कार्याविनाभावितयाऽवधारितस्यानुमानकालप्राप्तस्य छत्रादेविशिष्टकारणस्य छायाँदिकार्यानुमापकत्वेन सुप्रसिद्धत्वात् । न हनुकूलमात्रमन्त्यक्षणप्राप्तं वा कारणं लिङ्गमुच्यते, येन प्रतिवन्ध-२० वैकल्यैसम्भवाद्व्यभिचारि स्यात् , द्वितीयक्षणे कार्यस्य प्रत्यक्षीकरणादनुमानानर्थक्यं वा । तदेव समर्थयमानो रसादेकसामयनुमानेनेत्याद्याहरसादेकसामय्यनुमानेन रूपानुमानमिच्छद्भिरि ष्टमेव किञ्चित्कारणं हेतुर्यत्र सामर्थ्या- २५ प्रतिबन्धकारणान्तरावैकल्ये ॥ ६०॥ १ साध्ये । अविनाभावाद्गमकत्वमुपलन्धेः। २ साध्ये। ३ साध्ये । ततो गमकत्वमनुपलब्धेः। ४ स्वभावहेतुग्यम् । ५ शानाद्वैतवादी शून्यवादी वा बौद्धविशेषः प्राह । ६ न केवलमये प्राक्तनं वक्ष्यतीत्यपि । ७ आदिना संयोगादिग्रहणम् । ८ चन्द्रवृद्धेर्वा । ९ आदिना समुद्रवृद्धिः। १० तन्तुसंयोगरूप। ११ मत्रौषधादिना प्रतिबन्धः। १२ द्वन्द्वः । १३ सहकारिणां क्षित्यादीनां वैकल्यम् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy