SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ सू० ३।१५ हेतोः पाञ्चरूप्यखण्डनम् ननु त्रैरूप्यं हेतोर्लक्षणं मा भूत् 'पक्वान्येतानि फलान्येकशास्त्राप्रभवत्वादुपयुक्तफलवत्' इत्यादी मूल्यं देवदत्तस्तत्पुत्रत्वादि. तरतत्पुत्रवत्' इत्यादौ च ददामालेपि तत्सम्भवात् । पञ्चरूयत्वं तु तल्लक्षणं युक्तमेवानवद्यावान् . कशास्त्राप्रभवत्वस्यावाधितविषयत्वासम्भवाद आत्मतामाहिप्रत्यक्षेत्र नद्विषयस्य बाधित-५ त्वाव, तत्पुत्रत्वादेश्चासत्प्रतिपक्षवावा तलतिपक्षस्य शास्त्रव्याख्यानादिलिङ्गस्य सम्भवात् । प्रकरणसमस्याप्यसत्प्रतिपक्षवाभावादहेतुत्वम् । तस्य हे लक्षणम् “यस्मात् प्रकरणचिन्ता स प्रकरणसमः"। [न्यायसू० १२७ ] इति । प्रक्रियेते साध्यत्वेनाधिक्रियेते अनिश्चितो पक्ष-१० प्रतिपक्षी यौ तौ प्रकरणम् । तस्य चिन्ता संशयात्प्रभृत्याऽऽनिश्चयात्पर्यालोचना यतो भवति लें एव, तन्निश्चयार्थ प्रयुक्तः प्रकरणसमः । पक्षद्वयेप्यस्य समानत्वावुभयत्राप्यन्वयादिसद्भावात् । तद्यथा-'अनित्यः शब्दो नित्यधर्मानुपलब्धेर्घटादिवत्, यत्पुननित्यं तन्नानुपलभ्यमाननित्यधर्मकम् यथात्मादि' एवमैकेनान्य-१९ तेरानुपलब्धेरनित्यत्वसिद्धौ साधकत्वेनोपन्याले सति द्वितीयः प्राह-यद्यनेन प्रकारेणानित्यत्वं प्रसाध्यते तर्हि नित्यतासिद्धिरप्यस्त्वऽन्यतरानुपलब्धेस्तत्रापि सद्भावात् । तथा हि-नित्यः शब्दोऽनित्यधर्मानुपलब्धेरात्मादिवत्, यत्पुनर्न नित्यं तन्नानुपलभ्यमानाऽनित्यधर्मकम् यथा घटादिः २० इत्यप्यविचारितरमणीयम्; साध्याविनामावित्वव्यतिरेकेणापरस्यावाधितविपर्यत्वादेरलम्भवात् तदेव प्रधान हेतोर्लक्षणमस्तु किं पञ्चरूपप्रकल्पनया? न च प्रमाणप्रसिद्धत्रैरुप्यस्य हेतोर्विषये बाधा सम्भवति; अनयोर्विरोधात् । साँध्यसद्भावे एव हि हेतो. १ योगः। २ भक्षित। ३ स श्यामस्तत्पुत्रत्वादित्यादौ च। ४ अनुष्योनिद्रव्यत्वाज्जलवत् इति च । ५ साध्यस्य । ६ तत्पुत्रो विद्वान् शास्त्रव्याख्यानसद्भावात् । ७ तत्पुत्रत्वादिति हेतोः। ८ हेतोः। ९ स्वीक्रियेते। १० वादिना यः पक्षो निश्चितः स प्रतिवादिना अनिश्चितः । यः प्रतिवादिना निश्चितः स वादिना न निश्चितः । ११ वादिप्रतिवादिभ्याम् । १२ बाधकादिमध्ये । १३ आ मर्यादायाम् । १४ हेतोः। १५ हेतुः। १६ हेतोः। १७ पक्षधर्मत्वादि । १८ सपक्षधर्मवादि । १९ तथा हि । २० नित्यत्व । २१ योगेन । २२ अनित्यधर्मस्य । २३ मीमांसकः । २४ असत्प्रतिपक्षत्वस्य च। २५ यौगमतमालम्ब्य सूरिभिरुच्यते। २६ बसः। २७ किं त्रैरूप्यं का च बाधा कथं च तयोविरोध इत्युक्ते आह ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy