SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ ३३४ प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० न्यत्वात् नपुंसकवत्; उसयवादिसस्मतागमेन बाधितत्वात. भवदागमस्य चास्मान्प्रति अप्रमाणत्वात् । तथा स्त्रीणां मोक्षो नास्ति उत्कृष्टध्यानफलत्वात् सप्तमपृथ्वीगमनवत् । अतोपि न तासां मुक्तिसिद्धिः । ततोऽनन्तचतुष्टय. ५ स्वरूपलाभलक्षणो मोक्षः पुरुषस्यैवेति प्रेक्षादक्षैः प्रतिपत्तव्यम् । मुंख्यं सांव्यवहारिकं च गदितं भानुप्रदीपोपमम् , प्रत्यक्षं विशदखरूपनियतं साकल्यवैकल्यतः। निर्वाधं नियंतखहेतुजनितं मिथ्येतरैः कल्पितम् , तल्लक्ष्मेति विचारचारुधिषणैश्वेतस्यलं चिन्त्यताम् ॥१॥ १० इति श्रीप्रभाचन्द्रविरचिते प्रमेयकमलमार्तण्डे परीक्षामुखालङ्कारे . द्वितीयः परिच्छेदः समाप्तः ॥ २॥ १ पुरुषादन्यत्वादित्यनुपानं न वक्तव्यमस्मदागमेन बाधितत्वादिति सितपटेनोक्तं तं प्रत्याह सूरिः। २ अनेन पद्येन परिच्छेदार्थमुपसंहरन्नाह । ३ सामग्रीविशेषेत्यादिकमिन्द्रियानिन्द्रियं च । ४ नैयायिकादिभिः। ५ कृतम् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy