________________
३३४
प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० न्यत्वात् नपुंसकवत्; उसयवादिसस्मतागमेन बाधितत्वात. भवदागमस्य चास्मान्प्रति अप्रमाणत्वात् ।
तथा स्त्रीणां मोक्षो नास्ति उत्कृष्टध्यानफलत्वात् सप्तमपृथ्वीगमनवत् । अतोपि न तासां मुक्तिसिद्धिः । ततोऽनन्तचतुष्टय. ५ स्वरूपलाभलक्षणो मोक्षः पुरुषस्यैवेति प्रेक्षादक्षैः प्रतिपत्तव्यम् । मुंख्यं सांव्यवहारिकं च गदितं भानुप्रदीपोपमम् ,
प्रत्यक्षं विशदखरूपनियतं साकल्यवैकल्यतः। निर्वाधं नियंतखहेतुजनितं मिथ्येतरैः कल्पितम् ,
तल्लक्ष्मेति विचारचारुधिषणैश्वेतस्यलं चिन्त्यताम् ॥१॥ १० इति श्रीप्रभाचन्द्रविरचिते प्रमेयकमलमार्तण्डे परीक्षामुखालङ्कारे .
द्वितीयः परिच्छेदः समाप्तः ॥ २॥
१ पुरुषादन्यत्वादित्यनुपानं न वक्तव्यमस्मदागमेन बाधितत्वादिति सितपटेनोक्तं तं प्रत्याह सूरिः। २ अनेन पद्येन परिच्छेदार्थमुपसंहरन्नाह । ३ सामग्रीविशेषेत्यादिकमिन्द्रियानिन्द्रियं च । ४ नैयायिकादिभिः। ५ कृतम् ।