SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ सू० २।१२] स्त्रीमुक्तिविचारः ३३३ अथ वस्त्रादन्यस्याखिलस्य त्यागात्साकल्येनासां बाह्यं नैन्थ्यम् ; तर्हि लोभादन्यकवायत्यागादेवावाह्यमपि स्यात् । न च गृहीतेपि वस्त्रे ममेदम्भावस्याभावात्तवतिष्ठते; विरोधात्'वुद्धिपूर्वकं हि हत्तेन पतितवस्त्रमादाय परिधानोपि तन्मूच्छीरहितः' इति कश्चेतनः श्रद्दधीत? तन्वीमाश्लिष्यतोपि तंद्रहित-५ त्वप्रसङ्गात् । ततो वस्त्रग्रहणे वाह्याभ्यन्तरपरिग्रहप्राप्त ग्रन्थ्यद्वयासम्भवान्न स्त्रीणां मोक्षः । स हि वाह्याभ्यन्तर कारणजन्यः कार्यत्वान्मापपाकादिवत् । तच्च वाह्यमभ्यन्तरं च कारणमाक्रिवन्यम् , तदभाव कथं स स्यात् ? इति परहेतोरसिद्धनानुमानात् स्त्रीमुक्तिसिद्धिः। नाप्यागमात् तन्मुक्तिप्रतिपादकस्यास्याभावात् । "पुंवेदं वेदंती जे पुरिसा खवगसेढिमारूढा। सेसोदयेणं वि तहा झाणुवजुत्ता य ते दु सिझंति ॥" इत्यादेरप्यागमस्य स्त्रीमुक्तिप्रतिपादकत्वाभावः । स हि पुत्रे-१५ दोदयवत् शेषवेदोदयेनापि पुंसामेवापवर्गावेदक उभयत्रापि 'पुरुषाः' इत्यभिसम्बन्धात् । उदयश्च भावस्यैव न द्रव्यस्य । स्त्रीत्वान्यथानुपपत्तेश्चासां न मुक्तिः । आगमे हि जघन्येन सप्ताष्टभिर्भवैः उत्कर्षेण द्वित्रैर्जीवस्य रत्नत्रयाराधकस्य मुक्तिरुक्ता। यदा चास्य सम्यग्दर्शनाराधकत्वम् तत्प्रभृति संर्वासु स्त्रीपूत्पत्ति-२८ रेव न सम्भवतीति कथं स्त्रीमुक्तिसिद्धिः। ननु चानादि मिथ्यादृटिरपि जीवः पूर्वभवनिर्जीणांशुभकर्मा प्रथमतरमेव रत्नत्रयमाराध्य भरतपुत्रादिवन्मुक्तिमासादयत्यतः स्त्रीत्वेनोत्पन्नस्यापि मुक्तिरविरुद्धति; तदप्ययुक्तम् ; पूर्व निर्जीर्णाशुभकर्मणः स्त्रीवेदेनोत्पत्तरसम्भवात्, तस्याप्यशुभकर्मत्वेन २५ निर्जीर्णत्वात् । कथं पुनः स्त्रीवेदस्याशुभकर्मत्वमिति चेत् । सम्यग्दर्शनोपेतस्य तत्त्वेनोत्पत्तेरयोगात् । ततो नास्ति स्त्रीणां मोक्षः पुरुषादन्यत्वात् नपुंसकवत् । अन्यथाऽस्याप्यसौ स्यात् । न चैतद्वाच्यम्-नास्ति पुंसो मोक्षः स्त्रीतो. १ तत् रागादि । २ बाह्यमग्न्यादिकमन्तरा शक्तिरेव यथा न हेतुः। ३ सितपट. प्रयुक्तस्य अविकलकारणत्वादित्यस्य । ४ अनुभवन्तः। ५ नपुंसकस्त्रीवेदोदयेनापि । ६ ध्यानोपयुक्ताः। ७ पुरुषाः। ८ मुक्तिसद्भावे सति । ९ दिव्यरूयादिषु । १० अन्यथानुपपत्तिः सिद्धा यतः। ११ स्त्रीणां मोक्षश्चेत् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy