SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० वस्त्रखण्डे गृहीतेपि विरक्तो यदि तत्त्वतः। स्त्रीमात्रेपि तथा किन्न तुल्याक्षेपसमाधितः॥३॥ नापि तन्वीमनाक्षोभनिवृत्त्यर्थं तदादतम् । तद्वाञ्छाऽहेतुकत्वेन तनिषेधस्य सम्भवात् ॥ ४॥ चक्षुरुत्पाटनं पट्टवन्धनं च प्रसज्यते । लोचनादेस्तदुत्पत्ती निमित्तत्वाविशेषतः ॥५॥ चलचित्ताङ्गना काचित्संयतं च तपस्विनम् । यदीच्छति भ्रातृवत्किं दोषस्तस्य मतो नृणाम् ॥ ६॥ वीभत्सं मलिनं साधुं दृष्ट्वा शवशरीरवत् । अङ्गना नैव रज्यन्ते विरज्यन्ते तु तत्त्वतः ॥ ७॥ स्त्रीपरीषहभग्नैश्च वद्धरागैश्च विग्रहे। वस्त्रमादीयते यस्मात्सिद्धं ग्रँन्थद्वयं ततः॥ ८॥ न चैवं जन्तुरक्षागण्डादिप्रतीकारार्थ पिच्छौषधादौ गृह्यमाणेप्ययं दोषः समानः; त्रिचतुरपिच्छग्रहणस्य जन्तुरक्षार्थत्वात् , १५ शरीरे ममेदम्भावाऽसूचकत्वाच्च, औषधस्यापि प्रतिपन्नसाम र्थ्यस्य गण्डादेावृत्तिहेतुत्वात् नाग्याविरोधित्वाच्च, वस्त्रे तु विपर्ययात्, परमनैपॅन्थ्यसिद्ध्यर्थ पिच्छस्याप्यग्रहणाचौषधवत् । पिण्डौषध्यादयो हि सिद्धान्तानुसारेणोद्गमादिदोषरहिता रत्न त्रयाराधनहेतवो गृह्यमाणा न कस्यापि मोक्षहेतोः हन्तारः। न हि २० तद्रहणे रागादयोऽन्तरङ्गा बहिरङ्गा वा बभूवेषादयो ग्रन्था जायन्ते, अतस्ते मोक्षहेतोरुपकर्त्तार एव । पिण्डग्रहणमन्तरेण ह्यपूर्णकालेपि विपत्तेरापत्तेरात्मघातित्वं स्यात्, न तु वस्त्रे । षष्ठाष्टमादिक्रमेण च मुमुक्षुभिः पिण्डोपि त्यज्यते, न तु स्त्रीभिः कदाचिद्वस्त्रम्। १ रागादिसद्भावे सत्येव स्त्रीपरिग्रह इत्याक्षेपो वस्त्रेपि समान इति समाधानम् । एवं यदि वस्त्रमाने गृहीते न रागस्तहिं स्त्रीमात्रपरिग्रहेपि न रागः । २ स्वस्य । ३ श्रोत्रादेश्च । ४ यथा भ्रातृसमानत्वं वनितायाम् । कुत एतत्तस्य ? इच्छारहितत्वात्तस्य तपस्विनः । ५ शरीरे। ६ कारणात् । ७ वस्त्ररागलक्षणबाह्याभ्यन्तरपरिग्रहः। ८ तत इत्ययं शब्दः श्लोकादौ द्रष्टव्यस्तेनायमर्थः वस्त्रस्वीकरणे अपरं प्रयोजनं नास्ति यतस्ततः । ९ वस्त्रप्रकारेण । १० गण्डो रोगविशेषः। ११ मूर्छा१२ नैर्यन्थ्य- १३ जन्तुरक्षार्थाभावान्ममेदम्भावसूचकत्वाद् गण्डाद्यव्यावृत्तिहेतुत्वाद् नारन्यविरोधित्वाच्च । । १४ किञ्च । १५ औषधादेर्यथाऽग्रहणम्। १६ सम्यग्दर्शबादेः। १७ अलङ्कार-1 १८ मण्डन-1 १९ देशनैयत्येन वस्त्रपरिधानादिलक्षणों वेषः। २० अगृह्यमाणे आत्मघातित्वं स्यादिति शेषः ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy