SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ सू० २११२] प्रकृतिकर्तृत्ववादः २९३ किञ्च, एते हेतवो भवत्पक्षे प्रवृत्ताः किं कुर्वन्ति? खविषये हि प्रवृत्तं साधनं द्वयं करोति-प्रमेयार्थविपये प्रवृत्तौ संशयत्रिएयासौ निवर्तयति, निश्चयं चोत्पादयति। तच्च सत्कार्यवादे न सम्भवति । संशयविपर्याली हिलवतांजते चैतन्यात्मको, बुद्धिमनःस्वभावी का? पक्षोधिन्द तपोनिवृत्तिः लम्भवति; चैतन्य-५ बुदिलगत नियननयोरपि जिलयात् । नापि निश्चयस्योत्पन्तिः तस्यापि सदा सरवाद, इति साधनोपल्यासपर्यम् । तस्मात्सायनोयन्यालस्थार्थवत्त्वमिच्छता निश्चयोऽसन्नेव साधनेनोत्पाद्यत इत्यङ्गीकर्त्तव्यम् । तथा चासदकरणादेहेतुगणल्यानेनैवानकान्तिकता । यथा चासतोपि निश्चयस्य करणम् , तन्निप्प-१० त्तये च यथा विशिष्टसाधनपरिग्रहः, यथा चास्य न समात्साधनाभासादेः सम्भवः, यथा चासाबसन्नपि शक्तैर्हेतुभिः क्रियते, तन च हेतूनां कारणभावोस्ति तथान्यत्रापि भविष्यति । अथ यद्यपि साधनप्रयोगात्माक्सन्नेव निश्चयः, तथापि न तत्प्रयोगवैयर्थ्य तदभिव्यक्तौ तस्य व्यापारात् । तत्र केयमभि-१५ व्यक्तिः-किं स्वभावातिशयोत्पत्तिः, तद्विपयज्ञानं वा, तदुपलम्भावरणापगमो वा ? न तावत्वभावातिशयः; स हि निश्चयन्दरूपादभिन्नः, भिन्नो वा? यद्यभिन्नः; तर्हि निश्चयखरूपवत् सर्वदा सत्त्वानोत्पत्तियुका। अथ भिन्नः तस्यासाविति सम्बन्धाभावः । स ह्याधाराधेयभावलक्षणो वा, जन्यजनकभावलक्षणो २० वा? तत्राद्यपक्षोऽयुक्तः परस्परमनुपकार्योपकारकयोस्तदसम्भवात् । उपकारे वा तस्याप्यन्तरत्वे सम्बन्धासिद्धिरनवस्था च। अनर्थान्तरत्वे साधनप्रयोगवैयथ्य निश्चयादेवोपकाराऽनर्थान्तर स्यातिशयस्योत्पत्तेः । अमूर्तत्वाचातिशयस्याधोगमनाभावान्न तस्य कश्चिदाधारो युक्तः, अधोगतिप्रतिवन्धकत्वेनाधारस्याव-२५ स्थितेः । नापि जन्यजनकभावलक्षणः; सर्वदैव निश्चयाख्यकारणस्य सन्निहितत्वेन नित्यमतिशयोत्पत्तिप्रसङ्गात् । न च साधनप्रयोगापेक्षया निश्चयस्यातिशयोत्पादकत्वं युक्तम् । अनुपकारिण्यपेक्षाऽयोगात् । उपकारित्वे वा पूर्ववद्दोपोऽनवस्था च । अपि चायमतिशयः सन् , असन्वा क्रियेत ? असत्त्वे पूर्व-३० वत्साधनानामनैकान्तिकतापत्तिः। सत्त्वे च साधनवैयर्थ्यम् । १ महदादावपि । २ निश्चयस्वभावातिशययोः । ३ निश्चयेनातिशयस्य । ४ अतिशयात् । ५ ग्रन्थस्य । ६ निश्चयेनातिशयस्य क्रियमाण उपकारः अतिशयादनान्तरमित्यस्मिन् दूषणमाह । ७ उपकाराय। ८ न तूपकारकस्योत्पत्तिः ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy