SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ २७८ प्रमेयकमलमार्तण्डे २. प्रत्यक्षपरि० तर्हि तच्छरीरस्य शरीरत्वाविशेषेपि नित्यत्वलक्षणः स्वभावातिक्रमो यथाभ्युपगम्यते, तथा भूरुहादेः कार्यत्वे सत्यप्यकर्तपूर्वकस्वलक्षणोप्यभ्युपगम्यताम् इति से एव तैर्व्यभिचारः कार्यत्वादेः। तन्न प्रतिवन्धप्रतिपत्तिलक्षणा व्युत्पत्तिस्तेपाम् । २ अथ तद्व्यतिरिक्ता व्युत्पत्तिः; सा स्वदुरागमाहितवासनावतां भक्त, न पूनस्तावन्मात्रेण कार्यत्वादेः साध्यं प्रति गमकत्वम । अन्यथा वेदे भीमांसकत्य वेदाध्ययनवाच्यत्वादेरपौरुषेयत्वं प्रति गमकत्वं स्यात्। यञ्चोक्तम-साध्यामाअपि प्रवर्त्तमानो हेतुळभिचारीत्युच्यते। १० न च तत्र कभाको निश्चितः किन्त्वंग्रहणम्' इति तदुक्तिमात्रमः प्रमाणाविषयत्वेपि स्थावरादौ कत्रऽभावानिश्चये गगनादौ रूपाद्यभावानिश्चयः स्यात् । तत्र रूपादीनां वाधकप्रमाणसद्भावेनाभावनिश्चये अत्रापि तथा कर्बभावनिश्चयोस्तु । न चास्यानुपलब्धिलक्षणप्राप्तत्वादभावानिश्चयः; शरीरसम्बन्धेन हि कर्तृत्वं नान्यथा १५मुक्तात्मवत् , तत्सम्वन्धे चोपलब्धिलक्षणप्राप्तत्वप्रसङ्गः कुम्भकारादिवत् । तस्य हि शरीरसम्वन्ध एव दृश्यत्वं नान्यत, खरूपेणात्मनोऽदृश्यत्वात् पिशाचादिशरीरवत् । तच्छरीरस्यादृश्यत्वोपगमे च किञ्चित्कार्यमप्यवुद्धिपूर्वकं स्यादित्युक्तम् । यत्तूक्तम्-क्षित्याद्यन्वयव्यतिरेकानुविधानात्तेषामेव कारणत्वे २० धर्माधर्मयोरणि तन्न स्थात् तन्न सूक्तम् ; जगद्वैचित्र्यान्यथानुपपत्त्या तयोस्तत्कारणत्वप्रसिद्धः । भूम्यादेः खलु सकलकार्य प्रति साधारणत्वात् अदृष्टाख्यविचित्रकारणमन्तरेण तद्वैचिच्यानुपपत्तिः सिद्धा। यदप्युक्तम्-तत्र बुद्धिमतोऽभावादग्रहणं भावेप्यनुपलब्धिल२५क्षणप्राप्तत्वाद्वेति सन्दिग्धव्यतिरेकित्वे सकलानुमानोच्छेदः । यया सामग्र्या धूमादिर्जन्यमानो दृष्टस्तां नातिवर्त्तत इत्यन्यत्रापि समानम् ; तदप्ययुक्तम् ; यादग्भूतं हि घटादिकार्य यादृग्भूतसा. मैंग्रीप्रभवं दृष्टं तादृग्भूतस्यैव तदतिक्रमाभावो नान्यादृग्विधस्य धूमादिवदेवेत्युक्तं प्राक् । १ अनित्यत्वरूपस्वभावस्य । २ पूर्वोक्त एव । ३ स्थावरादिभिः। ४ भूरुहादीनाम्। ५ व्युत्पन्नानाम् । ६ योग। ७ परेण। ८ कर्तुः। ९ कर्तुः। १० ईश्वरस्य । ११ अशरीरत्वात्तस्य । १२ ईश्वर। १३ अक्रियादर्शिनः कृतबुझ्युत्पादकम् । १४ चक्रादिरूप। १५ कार्यस्य ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy