________________
सू० २।१२] ईश्वरवादः
२७९ यच्चेदमुक्तम्-ज्ञानचिकीप्रयत्नाधारता हि कर्तृता न सशरीरेतरता; इत्यप्यसङ्गतम्: शरीराभावे तदाधारत्वस्याप्यसम्भवान्मुक्तात्मवत् । तेषां खलूत्यत आत्मा समवाधिकारणम् , आत्ममनःसंयोगोऽसनवाधिकारणम्, शरीरादिकं निमित्तकारणम् । न च कारणत्रयामा कार्यान्पिरिन भ्युपगमात् । अन्यथा मुक्ता-५ मनोचि शालादिगुणोत्पत्तिप्रसङ्गात् “दा गुणनामत्यन्तोच्छेदो मुक्तिः"
इत्यख व्यायातः । निमित्तकारणमन्तरेणाप्पानुत्पत्तौ च बुद्धिमत्कारपरल्लरेणाप्यशारादेः किं नोत्पत्तिः स्यात् ? नित्यत्वाभ्युपगमात्तेपामदोरोयामिलयुक्तम् ; प्रमाणविरोधात् । तथाहि-नेश्वरज्ञानादयो नित्यास्तत्वा-१ दसदादिज्ञानादिवत् । तज्ज्ञानादीनां दृष्टस्वभावातिक्रमे भूरुहादीनामपि स स्यात् ।
न चाऽचेतनस्य चेतनानधिष्ठितस्य वास्यादिवत्प्रवृत्त्यसम्भवात्, सम्भवे वा निरभिप्रायाणां देशादिनियमाभावप्रसङ्गात् तदधिष्ठातेश्वरः सकलजगदुपादानादिशाताभ्युपगन्तव्यः इत्य-१६ मिधातव्यम् : तज्ज्ञत्वेनास्याचाप्यसिद्धेः। न चाल नावादेव तज्ज्ञत्वम् । इतरेतराश्रयातुरङ्गात्-सिद्ध हि लालजगदुपादानाद्यभिज्ञत्वे तत्कर्तृत्वसिद्धिः, तत्सिद्धः तदनिक बलिद्धिः! अचेतनवचेतनस्यापि चेतनान्तराधिष्ठिरस्य विष्टिंकार करादिवत् प्रवृत्त्युपलम्भात् , महेश्वरेप्यधिष्ठात चेतनान्तरं परिकल्पनीयम् । २० खामिनोऽनधिष्ठितस्यापि प्रवृत्त्युपलम्भोऽकृष्टोत्पन्नाश्राद्युपादाने समानः। घटाधुपादानस्यानधिष्ठितस्थामवृत्युलन्मान तथाङ्कुराधुपादाक्यापि कल्पने विष्टिककर साविधिसत्रत्तर्महेश्वारेमि तथा स्वात् , तथा चालवस्था । इतनसायपरचेतनाधिष्ठितस्य प्रवृत्त्यभ्युपगमे च 'अचेतनं चेतनाधिष्ठितम् २५ इत्यत्र प्रयोगेऽचेतनमिति धर्मिविशेषणस्याचेतनत्वादिति हेतो. श्वापार्थकत्वम् , व्यवच्छेद्याभावात् । स्वहेतुप्रतिनियमाच्च अचेतनस्यापि देशादिनियमो ज्यायान् , तस्य भवताप्यवश्याभ्युपगमनीयत्वात् , अन्यथा सर्वत्र सर्वदा सर्वकार्याणानुत्पत्तिः स्यात्, चेतनस्याधिष्ठातुर्नित्यव्यापित्वाभ्यां सर्वत्र सर्वदा सन्निधानात् । ३०
१ ग्रन्थस्य । २ अप्रेरितस्य । ३ ज्ञानशून्यानाम् (कारणानां)। ४ परेण । ५ पालकि डोली इति वा लोके ख्याता संस्कृते च शिविकेति । ६ तर्हि । ७ चेतनस्य । ८ फलाभावात् । ९ स्वस्य कार्यस्य । १० उपादानकारण। ११ अदृष्टादेः। १२ युक्त इत्यर्थः। १३ योगेन ।