SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ सू० २०१२ ईश्वरवादः २७७ घटादिलक्षणकार्यविशेषस्य तु कारणविशेषेणाविनाभावावगमः चान्दनादिधूमविशेषस्याग्निविशेषेणाविनाभावावगमवत् । तथापि कार्यमात्रस्य कारणविशेषानुमापकने धूमादिकार्यविशेषस्य महानसादौ तत्कालवन्यविनाभावोक्लम्माद् धूमघटिकादौ तन्मात्रं तत्कालवन्नुमाएकं स्यात् । अथ तत्र तत्कालबहानुमाने प्रत्य-५ क्षविरोधः, लोऽकटजाते भूरूहादो कर्मऽदुसानेपि समानः । तत्क रतौन्द्रियत्वात्तदविरोधै धूमपंडिकादी बढेरन्यतन्द्रियत्वात्सोस्तु । आस्वररूपसम्वन्ध्यवयविन्द्रव्यत्वान्नातीन्द्रियत्वं तस्येति चेत् एतदेव कुतोऽवसितम् ? महानसाद तथाभूतस्यास्योपलम्भाच्चेत्, तर्हि क्षित्यादिकर्तुः शरीरसम्वन्धिनोऽतीन्द्रि-१० यत्वं मा भूत्कुम्भकारादौ तस्यानुपलम्भात् । ननु वृक्षशाखाभङ्गादौ पिशाचादिः, स्वशरीरावयवप्रेरणे चात्माऽशरीरोऽपि कापलब्धः, इत्यप्यसुन्दरम् । पिशाचादेः शरीरसम्वन्धरहितस्य कार्यकारित्वानुपपत्तर्मुक्तात्मवत् । तत्सम्बन्धेनैव हि कुम्भकारादौ कार्यकारित्वं दृष्टं नान्यथा । तत्सम्ब-१५ न्धोपैगमे चास्य दृश्यत्वप्रसङ्गः कुम्भकारादिवत् ३ तच्छरीरस्य दृश्यत्वादृश्योलौ न पिशाचादिविपर्ययादिति चेत् । ननु शरीरत्वाविशेपेपि यथासदादिशरीरविलक्षणं तच्छरीरमभ्युपगम्यते तथा घटादिकार्यविलक्षणं भूरुहादिकार्य कार्यत्वाविशेषेप्यभ्युपगम्यताम् । तथा चानेन प्रकृतो हेतुळभिचारी । तथास्मदादेः२० शरीरसम्बन्धमात्रेणैव तवयवानां प्रेरकत्वोपपत्ते परशरीरसम्बन्धस्तंत्रोपयोगी 'तत्सम्बन्धमन्तरेण हि चेतनस्य स्वशरीरावयवेष्वन्यत्र वा कार्यकारित्वं नास्त्यनुपलम्भात्' इत्येतावन्मात्रमेव नियस्यत इति महेश्वरस्थापि शरीरसम्बन्धेनैव कर्तृत्वमभ्युपगन्तव्यम् । तच्छरीरं च तत्कृतं यद्यभ्युपगम्यते; तर्हि शरीरान्तरं तस्याभ्युपगन्तव्यमित्यनवस्थातः प्रकृतकार्ये तस्याऽव्यापारोऽपरापर. शरीरनिर्वर्त्तने एवोपक्षीणशक्तिकत्वात् । तदनिष्पाद्यं चेत् । तत्किं कार्यम् , नित्यं वा? प्रथमपक्षे तेनैव हेतोर्व्यभिचारस्तस्य कार्यत्वेप्यबुद्धिमत्पूर्वकत्वात् । बुद्धिमत्कारणान्तरपूर्वकत्वे चानवस्था,३० तच्छरीरस्याप्यपरवुद्धिमत्कारणान्तरपूर्वकत्वात् । नित्यं चेत्, १ कार्यविशेषस्यैव कारणविशेषेण व्याप्तिसिद्धावपि । २ गोपालघटिकादौ । ३ गोपालघटिकादौ । ४ असदाचाल्मा । ५ परेण । ६ ईश्वरस्य । ७ भूरहादिना । ८ अवयवप्रेरणे। ९ अवयवप्रेरणे। १० तहिं । ११ परेण । १२ हि । १३ परेण। १४ क्षित्यादिकायें। प्र. क. मा० २४
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy