________________
२०८
— प्रमेयकमलमार्तण्डे [२. प्रत्यक्षपरि० भावः स्यात् । शक्यं हि वक्तुम्-यो यथाविधः स तथाविधेनैव क्रियते यथा भावो भावेन, अभावश्चाभावः, तस्मादमावेनैव क्रियते । प्रत्यक्षवाधा चान्यत्रापि समाना।
यदप्यभिहितम्-'प्रागभावादिभेदाच्चतुर्विधश्चाभावः' इत्यादिः ५ तदप्यभिधानमात्रम् ; यतः खकारणकलापात्स्वस्वभावव्यवस्थितयो भावाः समुत्पन्ना नात्मानं परेण मिश्रयन्ति तस्योपरत्वप्रस. सङ्गात् । न चान्यतोऽव्या (तो व्या)वृत्तस्वरूपाणां तेषां भिन्नोऽ, भाऽवांशः सम्भवति । भावे वा तस्यापि पररूपत्वाद्भावन
ततोपि व्यावर्तितव्यमित्यपरापराभावपरिकल्पनयानवस्था । अतो १० न कुर्तंश्चिद्भावेन व्यावर्तितव्यमित्येकखंभावं विश्वं भवेत्, पर भावाभावाञ्च व्यावर्त्तमानस्यार्थस्य परसैंपताप्रसङ्गः।
यदि चेतरेतराभाववशाद् घटः पटादिभ्यो व्यावर्तेत, तहीत. रेतराभावोपि भावादभावान्तराच प्रागभावादेः किं खतो व्यावः
तत, अन्यतो वा ? स्वतश्चेत् । तथैव घटोप्यन्येभ्यः किन्न व्याव१५त्तेत? अन्यतश्चेत् । किमसाधारणधर्मात्, इतरेतराभावान्तराद्वा?
असाधारणधर्माभ्युपगमे स एव पटादिध्वपि युक्तः । इतरेतराभावान्तराच्चेत् ; बहुत्वमितरेतराभावस्यानवस्थाकॉरि स्यात् ।
किञ्च, इतरेतराभावोप्यसाधारणधर्मेणाव्यावृत्तस्य, व्यावृत्तस्यै . वा भेदकः? यद्यव्यावृत्तस्य; किं नैकव्यक्तभैदकः ? अथ व्यावृ: २० त्तस्य तर्हि घटादिष्वपि स एवास्तु भेदकः किमितरेतराभाव कल्पनया?
१ मृत्पिण्डादिना । २ घटप्रध्वंसाभावः । ३ घटाभावं प्रति मुद्रादीनां व्यापारोपलम्भात् । ४ अभावप्रमाणेनाभावो गृह्यते इत्यत्रापि । कथम् ? प्रत्यक्षेणैबाभावप्रतीतेरिति। ५ चक्रचीवरकुलालादि । ६ घटादयः। ७ पटादिभावेन । ८ अन्यथा। ९ तस्य परस्य पटादेः। १० घटत्वप्रसङ्गात् । ११ पटादिभ्यः । १२ घटादिभावानाम् । १३ यतोऽभावात् तेषां (घटादीनां) व्यावृत्तिः (पटादिभ्यः । युक्ता। १४ सम्भवति चेत् कस्य ? घटस्य । पटादयः पटरूपा घटादिभ्यः सकाशद्यथां तथा अभावांशोपि । १५ अभावांशस्य । १६ घटादिभ्यः । १७ घटादिः पदार्थेन । १८ भावादभावाद्वा। १९ अनवस्थादोषभयात्। २० इति हेतोः। २१ घटादिस्वभावम् । २२ व्यावर्तकस्येतरेतराभावस्याभावात् । २३ ततश्च कि भवेत् । २४ घटस्य । २५ भिन्नत्वात् । २६ पटादिभ्यः । २७ पृथुबुध्नोदरादेः । २८ व्यावतकः। २९ इतरेतराभावान्तरं किं स्वतो व्यावर्त्तते अन्यतो वेत्यादिप्रकारेण । ३० पटादेः सकाशाद्वयावृत्तस्य घटादेः। ३१ घटस्य ।