________________
प्रमेयकमलमार्तण्डे २. प्रत्यक्षपरि० शक्तिः पृथिव्यादीनां पृथिवीत्यादिकमेव तदभिलम्बन्धादेव तेषां कार्यकारित्वात् । अन्त्या तु चरमसहकारिरूपा, तत्सद्भावे कार्यकरणादाने चाकरणात् । तथाहि-सन्तोपि तन्तवोन कार्यमारभन्ते अन्त्यतन्तुसंयोगं विनेति सैव शक्तिस्तेषाम् । ननु कथमर्था५न्तरमर्थान्तरस्य शक्तिः? अनर्थान्तरत्वेपि लमानतत्-स एव तस्यैव न शक्तिः' इति । अथ यदि पूर्वेषां सहकार्येव शक्तिस्तर्हि तस्याप्यशक्तस्याकारणत्वादन्या शक्तिवाच्येत्यनवस्था; तदयुक्तम् । चरमस्य हि सहकारिणः पूर्वसहकारिण एव शक्तिः इतरेतरा भिसम्बन्धेन कार्यकरणात् । स एव समग्राणां भाकः सामग्रीति १० भावप्रत्ययेनोच्यते, तेन सेता समग्रव्यपदेशात् ।
किञ्च, असौ शक्तिर्नित्या, अनित्या वा स्यात् ? नित्या चेत्स. वेदा कार्योत्पत्तिप्रसङ्गः। तथा च सहकारिकारणापेक्षा व्यर्थार्थाः नाम् तल्लाभात्प्रागेव कार्यस्योत्पन्नत्वात् । अथानित्यासौः कुतो
जायते ? शक्तिमतश्चेत्, किं शतात्, अशक्ताद्वा? शक्ताच्चेच्छत्त्या १५न्तरपरिकल्पनातोऽनवस्था स्यात् । अशक्तात्तदुत्पत्तो कार्यमेवं तथाविधात्ततः किन्नोत्पद्येत? अलमतीन्द्रियशक्तिकल्पनया।
तथा, शक्तिः शक्तिमतो भिन्ना, अभिन्ना वा स्यात् ? अभिन्ना चेत् ; शक्तिमात्रं शक्तिमन्मात्रं वा स्यात् ? भिन्ना चेत्, 'तस्येयम्' इति व्यपदेशाभावः अनुपकारात् । उपकारे वा तया तस्योपकार, २० तेन वाऽस्याः? प्रथमपक्षे शक्तिमतः शत्योपकारोऽर्थान्तरभूतः, अनर्थान्तरभूतो वा विधीयते ? अर्थान्तरभूतश्चेदनवंस्था, तस्यापि
१ पृथिवीत्वादिस्वरूप। २ शक्तिः । ३ अन्त्य । ४ जैनादिः। ५ बीजस्य । ६. नैयायिकः । ७ वह्निः । ८ वहेः । ९ अपरसहकारिशक्त्यभावादशक्तः । १. अतीन्द्रियया शत्तया शक्तिमत: उपकारः क्रियते इत्यस्मिन्पक्षे शक्तया क्रियमाण उपकारः शक्तिमतो भिन्नश्चेत्तदानवस्था। कथम् ? उपकारोपि शक्तिमतो भिन्नो यदि तदा शक्तिमतोऽयमुपकार इति सम्बन्धो न स्यात् भिन्नत्वात्। उपकारेणापि स्वसम्बन्धसिध्यर्थमुपकारान्तरं क्रियते चेत्तदा शक्तेनाऽशक्तेन वोपकारेणोपकारान्तरं क्रियते ? न सावदशक्तेन-अशक्तस्योपकारकरणे अक्षमत्वात् । शक्तेन चेदुपकारेण स्वसम्बन्धसिध्द्यर्कमुपकारान्तरं विधीयते तर्हि यया शतया स्वयं शक्तः उपकारः सापि भिन्नाऽभिन्ना वा ? भिन्ना चेत्तदोपकारस्येयं शक्तिरिति न-तस्माद्भिन्नत्वात् । शक्त्यापि स्वसम्बन्धसिध्द्यर्थमुपकारान्तरं क्रियते इत्यादिप्रकारेणानवस्था । ११ कारणानाम् । १२ विद्यमानेन । १३ तन्तूनाम् । १४ इत्यनवस्था परिहृता। १५ यया शक्त्या शक्तिमान् शक्तः साति नित्याऽनित्या वा ? न तावन्नित्या-सर्वदा कार्योत्पत्तिप्रसङ्गात् । अथानित्या, सापि कुतो जायेत ? शक्तिमतश्चेच्छक्तादशक्ताद्वेत्यादिप्रकारेण। १६ स्फोटादि । १७ शक्तिः । १८ शक्तिमतः सकाशात् । १९ पूर्ववत् । २० न केवलं शक्तेः ।