SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ सू० २।२] प्रमेयद्वित्वात् प्रमाणद्वित्वविचारः १८१ सामान्यस्यापि सामान्येनैव विशेषेपु प्रतिवन्धप्रतिपत्तावनवस्थासामान्याद्धि सामान्यप्रतिपत्तौ विशेपेवप्रवृत्तौ पुनस्ततोऽप्यपरसामान्यप्रतिपत्तौ से एक दोषः । अतः सामान्यतदनुमानानामनवस्थानाद्प्रवृत्तिर्विशेषेषु स्यात् ।। किञ्च व्यापकमेव सस्यम् अव्यभिचारस्य तत्रैव भावात् ।५ व्यापकं च कार कार्यस्य, स्वभावो आवस्य । तच स्वलक्षणदेव, अतस्तदेव गन्यं स्यात् न सामान्यमव्यापकत्वात् । अथ तदपि व्यापकम् , स्वलक्षणवद्वस्तुत्वम् , अन्यथा तलिन्नधिगतेनि प्रयोजनाभावात्तत्रानुमानमप्रमाणमेव स्यात् । किञ्च, तत्प्रमेयद्वित्वं प्रमाणद्वित्वस्य ज्ञातम् , अज्ञातं वा ज्ञापकं १० भवेत् ? यद्यज्ञातमेव तत्तस्य ज्ञापकम् । तर्हि तस्य सर्वत्राविशेषात्सवामविशेपेण तत्प्रतिपत्तिप्रसङ्गतो विवादो न स्यात् । ज्ञातं चेत्कुतस्तज्ज्ञप्तिः ? प्रत्यक्षात्, अनुमानाद्वाँ ? न तावत्प्रत्यक्षात्; तेन सामान्याग्रहणात् । ग्रहणे वा तस्य सविकल्पकत्वप्रसङ्गो विषयसङ्करश्च प्रमाणद्वित्वविरोधी भवतोऽनुपज्येत । नाप्यनुमानतः, १५ अत एव । खलक्षणपराङ्मुखतया हि भवतानुमानमभ्युपगतम् - "अतद्भेदपरावृत्तवस्तुमात्रप्रवेदनात् । सामान्यविषयं प्रोक्तं लिङ्ग भेदाप्रतिष्ठितेः॥"[ ] इत्यभिधानात् । द्वाभ्यां तु प्रमेयद्वित्वस्य ज्ञाने(s)स्य प्रमाणद्वित्वज्ञापकत्वायोगः, अन्यथा देवदत्तयज्ञदत्ताभ्यां प्रतिपन्नाद्धमद्वि-२० त्वात् तदन्यतरस्याग्निद्वित्वप्रतिपत्तिः स्यात् । द्वैविध्यमिति हि द्विष्ठो धर्मः । स च द्रुयोर्शीने ज्ञायते नान्यथा । न ह्यज्ञातसह्य १ विशेषेष्वप्रवृत्तिरूपः। २ अविनाभावस्य । ३ व्यापके । ४ वह्निः। ५ धूमस्य। ६ वृक्षत्वम् । ७ शिंशपात्वस्य । ८ साध्यम् । ९ लिङ्गस्य । १० सामान्यस्य । ११ अवस्तुत्वे । १२ विशेषेषु प्रवृत्तिलक्षण। १३ सामान्यविशेषमेदेन। १४ अशातप्रमेयद्वित्वस्य । १५ देशे। १६ नृणाम् । १७ द्वाभ्यां वा । १८ अनुमानस्याभाव इत्यर्थः। १९ सौगतस्य । २० अत एवेत्यस्य हेतोरसिद्धत्वं परिहरति । २१ स्वलक्षणागोचरत्वेन । २२ सौगतेन। २३ अनग्निरूप। २४ अग्निमात्र । २५ अन्यापोह । २६ अन्यापोह । २७ स्वलक्षणस्य । २८ अव्यवस्थितेः । कुतोऽव्यवस्थितिः ? भेदानामानन्त्येन ग्रहणासम्भवात् । २९ प्रत्यक्षानुमानाभ्याम् । असौ तृतीयो विकल्पः । ३० परिशाने सति अस्य प्रमेयद्वित्वस्य । ३१ प्रमेयद्वित्वस्य प्रमाणद्वित्वज्ञापकत्वं चेत् । ३२ भिन्नदेशे। ३३ देवदत्तस्य यज्ञदत्तस्य वा । ३४ प्रमेयद्वित्वस्य प्रमाणद्वित्वज्ञापकत्वायोगं दर्शयति । ३५ खलक्षणसामान्ययोः प्रमेययोः । ३६ सति । ३७ पुरुषेण । प्र०क० मा० १६ २८
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy