SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ सू० १११३ ] प्रामाण्यवादः वोधकान्तरमुत्पन्नं यद्यस्यान्विच्छतोऽपरम् । ततो मैध्यमवाधेन पूर्वस्येव प्रमाणता ॥ अथान्यदप्रयत्नेन सम्यगन्येपणे हते । मूलाभावान्न विज्ञानं भवेद्वाधकबाधनम् ॥ ते त्वनैवोयं वलीयसा । mera fate प्रमाणत्वमपद्य एवं परीक्षकज्ञानं तृतीयं नातिवर्त्तते । ततश्चाजातबाधेन नाशयं वाधकं पुनः ॥" १५ ૭. कथं वीं चोदनाप्रभवचेतसो निःशङ्कं प्रामाण्यं गुणवतो वक्रभावेनाऽपवादकदोषाभावासिद्धेः ? ननु वक्तृगुणैरेवापवादकदो- १० पाभावप्यते तदभावेप्यनाश्रयाणां तेषामनुपपत्तेः । तदुक्तम् "शब्दे दोषोद्भवस्तावद्वत्रधीन इति स्थितम् । तदभावः क्वचित्तावद्गुणवद्वक्तृकत्वतः ॥ तणैरपकृष्टानां शब्दे सङ्क्रान्त्यसम्भवात् । यद्वा वक्तुरभावेन व दीपा निरौश्रयाः ॥" [ मी० लो० सू० २ श्लो० ६२-६३ ] इत्यपि प्रलापमात्रमपौरुपेयत्वस्यासिद्धेः । ततश्चेदमयुक्तम् "तंत्रापवाद निर्मुक्तिर्वक्रभावलिघीयसी । वेदे तेन प्रमाणत्वं नाशङ्कामपि गच्छति ॥ १ ॥” [मी० लो० सू० २ श्लो० ६८ ] स्थितं चैतच्चोदनाजनिता वुद्धिर्न प्रमाणम निराकृतदोपकारणप्रभवत्वात् द्विचन्द्रादिवुद्धिवैत् । न चैतदसिद्धम्, गुणवतो वक्तुरभावे तंत्र दोपाभावासिद्धेः । नाप्यनैकान्तिकं विरुद्धं वा दुष्ट १५ २६ शब्दे । २७ पुरुष । २८ वेदे । २९ अप्रामाण्य । ३० अनाथा ससाध्या । ३१ स्यात् । ३२ कारणेन । ३३ ज्ञान । ३४ वेदे । २० १ बाधकप्रत्ययस्य सजातीयसंवादरूपापरबाधकोत्पत्त्यभावेन विजातीयं बाधकान्तरमुत्पद्यते यदा तदा किम् । २ ता । ३ तृतीयज्ञानस्य बाधकं चतुधैशानं । ४ इच्छामन्तरेण । ५ उत्पद्यते । ६ प्रामाण्य । ७ तृतीयस्य । ८ तृतीय स्थानवर्त्ति ज्ञानम् । ९ बाधकस्य द्वितीयज्ञानस्य । १० बाघकशानं न भवेद्यतः । ११ द्वितीयशानेन । १२ ज्ञानं । १३ कारणेन । १४ निराक्रियते । १५ द्वितीयज्ञानेन । १६ एवं चेदनवस्था कुतो न स्यादित्युक्ते सत्याह । १७ तृतीयं ज्ञानं नातिवर्तते यतः । १८ नरेण । १९ स्वतः प्रामाण्ये दूषणान्तरम् । २० किञ्च । २१ ज्ञानस्य । २२ परेण मया । २३ दोषाणां । २४ वाक्ये | २५ निराकृतानां दोषाणाम् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy