SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ सू० १११३] प्रामाण्यवादः उताऽव्यतिरिक्तेनोभयरूपेणानुभयरूपेण, त्रिगुणात्मना वाथैन, परमाणुसमूहलक्षणेन वा इत्याद्यर्थक्रियार्थिनांचिन्ताऽनुपयोगिनी निष्पन्नत्वाद्वाञ्छितफलस्य, तथेयमपि 'किं वस्तुभूतायामवस्तुभूतायां वार्थक्रियायां दत्संवेदनम्' इति ! वृद्धिच्छेदादिकं हि फलमभिलषितम्, तञ्चेन्निष्पन्नं ट्वि(ड्वि)योगिज्ञानानुभवे किं५ নশ্লিাহসু ? नं च स्वप्नार्थक्रियाज्ञानस्यार्थाभावेपि दृष्टत्वाजाप्रदर्थक्रियाज्ञानेपि तथा शङ्का; तस्यैतद्विपरीतत्वात् । स्वप्नार्थक्रियाज्ञानं हि सवाधम् । तद्रष्टुरेवोत्तरकालमन्यथाप्रतीतेःन जाग्रर्दशाभावीति । १ साङ्ख्यचार्वाको। २ व्यतिरिक्ताव्यतिरिक्त । ३ जैनमीमांसको। ४ बौद्धविशेषः । ५ सत्त्वरजस्तमोलक्षगा गुणाः । ६ साङ्ख्यः। ७ प्रधानेन। ८ बौद्धः। ९ अवयवी । १० योगः। ११ नृणाम् । १२ लानपानावगाहनादेः। १३ अर्थक्रियाशानचिन्ता । १४ अङ्गमलापहार । १५ पुरुषस्य । १६ पुरुषेण। १७ का । १८ अर्धक्रियाज्ञानम् । १९ न सबाधम् । हात्मकेन वा, अथ ज्ञानरूपेण, आहोस्वित् संवृतिरूपेण इत्यादिचिन्ता अर्थक्रियामात्रार्थिनां निष्प्रयोजना निष्पन्नत्वाद्वान्छितफलस्य, तथेयमपि किं वस्तुसत्यानर्थक्रियायां तत्संवेदनज्ञानमुपजायते आहोस्विदवस्तुसत्याम् इति । तृड्दाहविच्छेदादिकं हि फलमभिवान्छितम् , तच्चाभिनिष्पन्नम् , तद्वियोगिज्ञानस्य स्वसंविदितस्योदये इति तच्चिन्ताया निष्फलत्वम् ।" सन्मति० टी० पृ० १४ । 1 "तथाहि लोके सद्धि ( वृद्धि) च्छेदादिकं फलममिवान्छितम् तच्चालादपरितापादिरूपज्ञानाविर्भावादेव निवृत्तमित्येतावतैवाहितसन्तोषा निवर्तन्ते जना इति खत एव सिद्धिरुच्यते।" तत्त्वसं० पं० पृ० ७७८ । 2 "ननु चार्थक्रियामासि ज्ञानं स्वप्नेऽपि विद्यते । न च तस्य प्रमाणत्वं तद्धेतोः प्रथमस्य च ॥ २९८० ॥ नैवं भ्रान्ता हि सावस्था सर्वा बाह्यानिबन्धना । न बाह्यवस्तुसंवादस्तास्ववस्थासु विद्यते ॥ २९८१ ।। एवमर्थक्रियाज्ञानात् प्रमाणत्वविनिश्चये । नानवस्था पराकाहाविनिवृत्तेरिति स्थितम् ॥ २९८६ ॥ किञ्च, प्रमाणमविसंवादिशानमित्यनेन अर्धक्रियाधिगमलक्षणफलप्रापकहेतोर्शनस्यद लक्षणमुच्यते, ततश्च फलशाने लक्षणानवतारात् कथं तस्यापि प्रामाण्यमवसीयते इत्यस्य चोद्यस्यावकाशः कथं भवेत् ? तथाहि-अङ्करस्य हेतुर्वीजम् इति लक्षणे सति अडरस्यापि कथं बीजत्वमिति किं विदुषां प्रश्नो जायते ? यथा च वीजस्य तद्भावोऽङ्कुरदर्शनादवगम्यते तथा प्रमाणस्यापि तद्भावोऽर्थक्रियालक्षणफलदर्शनात् ।" तत्त्वसं० पं० पृ० ७८४ । न्यायकुमु० पृ० २०२ । सन्मति० टी० पृ० १५१ प्र० क० मा० १५
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy