SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ सू० १।१३] प्रामाण्यवादः तंत्रज्ञानान्तरोत्पादः प्रतीक्ष्यः कारणान्तरात् । यावद्धि न परिच्छिन्ना शुद्धिस्तावदसत्समा ॥२॥ तस्यापि कारणे शुद्ध तज्ज्ञानस्य प्रमाणता। तस्याप्येवमितीत्थं च न कचिचवतिष्ठते ॥३॥" मी० श्लो० सू०२ श्लो०४९-५१] इति ।५ अत्र प्रतिविधीयते । यत्तावदुक्तम्-'प्रत्यक्षं न तोन्प्रत्येतुं समर्थम्' इति; तंत्रेन्द्रिये शक्तिरूपे, व्यक्तिरूपे वा तेपामनुपलम्मेनाभावः साध्यते? प्रथमपक्षे-गुणवद्दोपाणामप्यभावः । ना. धाराप्रत्यक्षत्वे अधेियप्रत्यक्षता नामातिप्रसङ्गात् । अथ व्यक्तिरूपे; तत्रापि किमात्मप्रत्यक्षेण गुणानामनुपलम्भः, परप्रत्यक्षेण १० वा? प्रथमविकल्पे दोषाणामप्यसिद्धिः । न ह्यात्मीयं प्रत्यक्षं खचक्षुरादिगुणदोषविवेचने प्रवर्त्तते इत्येतत्प्रातीतिकम् । स्पार्शनादिप्रत्यक्षेण तु चक्षुरादिसद्भावमात्रमेव प्रतीयते इत्यतोपि गुणदोषसद्भावासिद्धिः। अथ परप्रत्यक्षेण ते नोपलभ्यन्ते; तदसिद्धम्; यथैव हि काचकामलादयो दोषाः परचक्षुषि प्रत्य-१५ क्षतः परेण प्रतीयन्ते तथा नैर्मल्यायो गुणा अपि । - जातमात्रस्यापि नैर्मल्याधुपेतेन्द्रियप्रतीतेः तेषां गुणरूपत्वाभावे जातितमिरिकस्याप्युपलम्भादिन्द्रियस्वरूपव्यतिरिक्ततिमिरादिदोषाणामप्यभावः । कथं वाँ रूपादीनां घटादिगुणस्वभावता १ तदा। २ शाब्दलक्षणस्य । ३ अन्वेक्ष्यः। ४ शब्दलक्षणात् । ५ प्रथमझानकारण(नेत्र)स्य । ६ द्वितीयस्य तृतीयशानस्यापि । ७ दोषरहिते। ८ द्वितीयस्य तृतीयस्यापि। ९ ज्ञाने। १० जैनः। ११ जैनैः। १२ स्वकारणाश्रितान्गुणान् । १३ ग्रन्थे । १४ गोलके। १५ गुणानाम् । १६ शक्तिरूपे इन्द्रिये । १७ शक्तिरूपेन्द्रियस्य । १८ गुणदोष । १९ अन्यथा आत्मान्तरप्रत्यक्षत्वाभावेपि तज्ज्ञानप्रत्यक्षताप्रसङ्गात् । २० गुणानाम् । २१ गुणाः। २२ प्राणिनः। २३ किन्तु नयनखरूपतैव । २४ प्राणिनः । २५ कामलादिकं नयनस्वरूपानतिरेकि जातमात्रस्य नयनविशिष्टत्वेनोपलभ्यमानत्वाद्गुणवत् । २६ न नैर्मल्यादयो गुणा इति । २७ किन्न स्यात् । २८ घटादिरूपादयो धर्मिणो गुणा न भवन्तीति साध्यम् ।। 1 "तत्र किमिन्द्रिये परोक्षशक्तिरूपे गुणानां प्रत्यक्षेणानुपलम्भादभावः साध्यते, आहोस्वित् प्रत्यक्षे चक्षुर्गोलकादौ बाह्यरूपे " स्या० रत्ना० पृ० २४४ । 2 "जातमात्रस्यापि नैर्मल्यादिनेन्द्रियप्रतीते मल्यादीनां गुणरूपत्वाभाव इत्युच्यते तर्हि जाततैमिरिकस्य जातमात्रस्यापि तिमिरादिपरिकरितेन्द्रियप्रतीतेरिन्द्रियस्वरूपातिरिक्ततिमिरादिदोषाणामप्यभावः कथन्न स्यात् ? कथञ्चैवं रूपादीनामपि कुम्भादिगुणखमावता उत्पत्तेरारभ्य कुम्मे तेषां प्रतीयमानत्वाविशेषात् ।' स्या. रत्ना० पृ०२४५ ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy