________________
सू० १११०] ज्ञानान्तरवेद्यज्ञानवादः १४१ समवेते ज्ञानमुत्पादयति' इत्यभ्युपगमे चाखिलात्मसमवेतसुखादी ज्ञानं जनयेत् तेषां नित्यव्यापित्वेन मनसा संयोगोऽविशेषात् । तथा च प्रतिपाणि भिन्न मनोन्तरं व्यर्थम् । यस्य य॑न्मनस्तत्तत्समवायिनि ज्ञानहेतुरित्यप्यसारम् , प्रतिनियतात्मसम्बन्धित्वस्यैवात्रासिद्धेः । तद्धि तत्कार्यत्वात् , तदुपक्रियमाण-५ त्वात्, तत्संयोगात्, तदृष्टप्रेरितत्वात् , तदात्मप्रेरितत्वाद्वा स्यात् ? ने तावत्कार्यत्वेन तत्सम्वन्धिता; नित्ये तदयोगात्। नाप्युपक्रियमाणत्वेन; अनधेियाप्रहेयोतिसँये तस्याप्यसम्भवात् । नापि संयोगात्; सर्वत्रौस्याविशेषात् । नापि 'यदृष्टप्रेरितं प्रवर्तते निवर्तते वा तत्तस्य' इति वाच्यम्; अचेतनस्यादृष्टा १० स्यानिष्टदेशादिपरिहारेणेष्टदेशादौ तत्प्रेरणासम्भवात् , अन्यथेश्वरकल्पनावैफल्यम् । न चेश्वरस्यादृष्टप्रेरणे व्यापारात्साफल्यम् , मनस एवासौ प्रेरकः कल्प्यताम् किं परम्परैया ? तस्य
१ सुखादौ । परेण । ३ मनः कर्तृ । ४ निखिलात्मनाम् । ५ एकस्यैव मनसः सम्भवे सति। ६ मानसान्तरं । ७ व्यथं भवतीत्युक्ते परः प्राह । ८ आत्मनः । ९ कर्तृ । १० सुखादौ । ११ भवति । १२ जीव। १३ अस्यात्मन इदं मन इति । १४ मनसि। १५ मनो धर्मि प्रतिनियतात्मसम्बन्धि भवतीति साध्यम् । १६ प्रतिनियतात्म। १७ मनसः। १८ मनसः। १९ मनसः । २० ता। २१ भा। २२ मनसः। २३ मनसः। २४ मनसः। २५ मनसः। २६ नित्यपरमाणुपरिमाणं मन इति वचनात् । २७ आत्मना। २८ आरोपयितुमशक्य। २९ स्फोटयितुमशक्य। ३० अतिशये मनसि । ३१ आत्मसु। ३२ ता। ३३ अनिष्टात् । ३४ परेण। ३५ काल । ३६ मनः। ३७ विषये । ३८ परेण । ३९ महेश्वरेणादृष्टं प्रेर्यते अदृष्टेन मन इति परम्परा तया। ४० अदृष्टस्य ।।
व्यापितया समानदेशत्वेन मनसस्तैः संयुक्तत्वात् सर्वात्मसमवेतसुखादिषु तदेवैक ज्ञानमुत्पादयतीति प्रतिप्राणि भिन्नमनःपरिकल्पनमनर्थकमासज्येत।"
सन्मति० टी० पृ० ४७६ । न्यायकुमु० पृ० २७१ । 1 "न हि तत्कार्यत्वेन तत्सम्बन्धिता, तस्य नित्यत्वाभ्युपगमात् , तत्र चानाधेयाप्रहेयातिशये तत्कार्यताऽयोगात् ।" सन्मति० टी० पृ० ४७६ । 2 "नापि संयोगात् , तस्यापि तत्रैकदेशेन सर्वात्मना वाऽयोगात् ।"
सन्मति० टी० पृ० ४७६ । न्यायकुमु० पृ० २७२ । 3 "नच यददृष्टप्रेरितं तत्प्रवर्त्तते तत्सम्बन्धीति वक्तव्यम्; अदृष्टस्य अचेतनत्वेन प्रतिनियतविषय (ये) तत्प्रेरकत्वायोगात्, प्रेरकत्थे वा ईश्वरपरिकल्पनावैयर्थ्यप्रसक्तेः"
सन्मति० टी० पु. ४७६ । न्यायकुमु० पृ०२७२ ।