________________
०
११ १२ १३ १४.
सू० १३१०] आत्मप्रत्यक्षत्ववादः
१३१ शादेरप्यस्तीति । अथात्मन्यात्मनस्तजननसामर्थ्य नान्यस्येत्यप्ययुक्तम् । अत्यन्तभेदे तथा तजननविरोधात् । तत्सामर्थ्यस्या प्यात्मनोऽत्यन्तभेदे 'तस्यैवेद कायस्य' इति किङ्कतोयं विभागः ? समवायादेश्च लिये ( यमानत्यान्निशामकत्वायोगः। तन्नान्वयमात्रेण सुखाडीबालात्मकार्यत्वम् । तदभाऽऽआत्तञ्चेन्न; नित्य-५ व्यानिवान्यां तलामावालम्भवात् । तत्र समवायादित्यप्यसत्; वाला निराकरिष्यमाणत्वात् , लैवेत्राविशेषीया ने देश तत्रैव लैंमवायासम्भवात्।
तदाधेयत्वाच्चेत्किमिदं तदाधेयत्वं नाम तेत्र समवायः, तादात्म्यं १० वा, तेत्रोत्कलितत्वमानं वा ? न तावत्समवायः, दत्तोत्तरत्वात् । नापि तादात्म्यम् ; मतान्तराँनुपङ्गात् । तेषामात्मनोऽत्यन्तभेदे सकलात्मनां गगनादीनां च व्यापित्वे 'तत्रैवोत्कलितत्वम्' इत्यपि श्रद्धामात्रगम्यम् । अथाऽष्टानियमः 'यध्यात्मीयाऽदृष्टनिष्पाद्यं सुखं तदात्मीयमन्यत्तु परकीयम्' इत्यप्यसारम् । अदृष्टस्याप्या-१५ त्मीयत्वासिद्धेः । समवायादेस्तन्नियामकत्वेप्युक्तदोपानुषङ्गः। यत्र यदृष्टं सुखं दुःखं चोत्पादयति तत्तस्यत्यपि मनोरथनात्रम् , परस्पराश्रयानुषङ्गात्-अदृष्टनियमे सुखादेर्नियमः, तनियमाञ्चादृष्टस्येति । 'यस्य श्रंद्धयोपगृहीतानि द्रव्यगुणकर्माणि यदद्दष्टं जनयन्ति तत्तस्य' इत्यपि श्रद्धामात्रम् , तस्या अप्यात्मनोऽत्यन्तभेदे प्रतिनियमासिद्धेः। 'यस्यादृष्टेनासौ जन्यते सा तस्य' इत्यप्यन्योन्याश्रयादयुक्तम् । 'द्रव्यादौ यस्य देर्शनस्मरणादीनि श्रद्धामाविर्भा
१ सुखादि। २ उत्पाद। ३ आत्मनः सकाशात्सुखादिकं सर्वथा भिन्नं । ४ सुखादि। ५ देवदत्तस्य । ६ केन कृतः। ७ देवदत्तात्मनि सामर्थ्यस्य । ८ अग्रे। ९ तस्मिन् सति भावात् । १० देवदत्तात्म। ११ सुखादीनां । १२ व्यतिरेक । १३ सुखादि। १४ देवदत्तसुखादीनाम् । १५ देवदत्तात्मनः । १६ आत्मनः। १७ देवदत्तात्मनि । १८ ग्रन्थे । १९ खादावर्थे । २० समवायस्य। २१ कारणेन। २२ सुखादीनां । २३ देवदत्तात्मन्येव। २४ (सम्बन्ध ) । २५ देवदत्तात्म। २६ खादौ । २७ बसः। २८ देवदत्तात्म । २९ देवदत्तात्मनि । ३० सुखादीनां । ३१ देवदत्तात्मना सह । ३२ देवदत्तात्मनि । ३३ आविर्भूतत्वं । ३४ जनैः। ३५ अन्यथा । ३६ जैनमत । ३७ दिक्कालादि । ३८ देवदत्तात्मनि । ३९ पुण्यादि। ४० सुखादय आत्मीया आत्मीयादृष्टनिष्पाद्यत्वात् । ४१ पुनः। ४२ आत्मनि । ४३ आत्मनः । ४४ अस्येदमदृष्टमिति । ४५ आत्मनः । ४६ विश्वासेन। ४७ स्वीकृतानि। ४८ श्रद्धा अस्येति ।. . .४९ अद्धाया नियमे अदृष्टनियमस्तस्मिंस्तन्नियमः । ५० आत्मनः । ५१ प्रत्यक्ष । ५२ प्रत्यभिज्ञान ।