SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ १३० प्रमेशकमालवाण्डे प्रथमगारे। निष्टविषयानुलवानन्तर प्रकाशात्मनोऽस्योदयप्रतीतेः स्वात्मनि क्रियाविरोधं चालन्तरले विचारयिष्यामः यदि चार्थान्तरभूतप्रमाणप्रत्यक्षाः सुखादयस्तर्हि तदपि प्रमाणं प्रमाणान्तर प्रत्यक्ष मित्यनवस्य । विभिन्नप्रमाणग्राह्याणां चानुग्रहादिकारित्ववि. रोथः । न हि स्त्रीसङ्गमादिभ्यः प्रतीयमानाः सुखादयोऽन्यस्यापनत्तत्कारिणो दृष्टाः । ननु परकीयसुखादीनामनुमानगम्यत्वानात्मनोऽनुग्रहादिकारित्वम् आत्मीयानां प्रत्यक्षाधिगम्यत्वात्तकारित्वमित्यप्यसारम् ; योगिनोपि तत्कारित्वप्रसङ्गात् प्रत्यक्षाधिगम्यत्वाविशेपात् । आत्मीयसुखादीनामेव तत्कारित्वं नान्येषा१० मित्यपि फल्गुप्रायम्, अत्यन्तभेदेऽर्थान्तरभूतप्रमाणग्राह्यत्वे चात्मीयेतरभेदत्यैवासम्भवात् । आत्मीयत्वं हि तेषां तहुणत्वात्, तत्कार्यत्वाद्वा स्यात्, तंत्र समवायाद्वा, तेदाधेयत्वाखा, तदद्दष्टे निष्पाद्यत्वाद्वान तावत्तहुणत्वात् ; तेयामात्मनो व्यतिरेकैकान्ते तस्यैव ते गुणा नाकाशादेर१५न्यात्मनो वा' इति व्यवस्थापयितुमशक्तेः। तत्कार्यत्वाच्चेत्कुतस्तत्कार्यत्वम् ? तस्मिन् सति भावात्; आकाशादौ तत्प्रसङ्गः। तस्य निमित्तकारणत्वेन व्यापाराददोषश्चेत्, आत्मनोपि तथा तदस्तु । समवायिकारणमन्तरेण कार्या नुत्पत्तरात्मनस्तत्कल्प्यते, गगनादेस्तु निमित्तकारणत्वमित्य२० प्ययुक्तम् । विपैयरेणापि तत्कल्पनाप्रसङ्गात् । प्रत्यासत्तेरात्मैव समवायिकारणं चेन्न; देशकालप्रत्यासत्तेर्नित्यव्यापित्वेनात्मवदन्यत्रापि समानत्वात् । योग्यतापि कार्ये सामर्थ्यम् , तच्चाका १ अह्यादि । २ सुखादेः । ३ परिच्छित्तिलक्षणा । ४ अग्रे। ५ किञ्च । ६ सुखादेभिन्नप्रमाणात्। ७ सुखादीनां । ८ किञ्च । ९ उपघात । १० स्वस्य । ११ परकीयसुखादिवद्दष्टान्तः। १२ देवदत्तस्य पुरुषस्य । १३ यशदत्तस्य स्वस्य । १४ जीवन्मुक्तस्य । १५ आत्मनः सकाशात्सुखादीनाम् । १६ परकीय । १७ देवदत्तात्म। १८ देवदत्तात्म। १९ देवदत्तात्मनि । २० देवदत्तात्म। २१ देवदत्तात्म। २२ भा। २३ भेदैकान्ते । २४ देवदत्तात्मनः। २५ सुखादयः। २६ यशदत्तात्मनः। २७ देवदत्तात्म। २८ देवदत्त सति । २९ सुखादयः आकाशकार्यत्वादाकाशादीयाः स्युराकाशादौ सति भावात् । ३० उपादानकारणं । ३१ आत्मा निमित्तकारणं गगनादि समवायिकारणं । ३२ सुखादौ। ३३ शक्तिः कार्योत्पादिका। ३४ किञ्च। 1 "न चात्मनो शानाच्च अर्थान्तरभूता एव सुखादयोऽनुग्रहादिविधायिनो भवेयुः, इतरथा योगिनोऽपि ते तथा स्युः।" सन्मति० टी० पृ० ४७६ ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy