SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ सू० १३१०] आत्मप्रत्यक्षत्ववादः १२९ वादिस्वरूपप्रदर्शनपरं नाऽनालम्बनमैर्थवत् , अन्यथा 'मुख्यहम् इत्यादिप्रतिभासस्याप्यनालम्बनत्वप्रसङ्गः। नेनु यथा सुखाँदिप्रतिमाल तुवादिसंवेदनस्याप्रत्यक्षत्वेप्युपपनस्तथार्थसंवेदनस्यानलक्षत्वोयर्थप्रतिक्षासो भविष्यति इत्यप्यविचारितरमणीयम् । सुखादेः संवेदनादान्तरस्वमावस्याप्रतिभा-५ सनादालादनाकारपरिणतज्ञानविशेषस्यैव सुखत्वात् तस्य चाध्यक्षत्वात् तस्यानध्यक्षत्वेऽत्यन्ताप्रत्यक्षज्ञानग्राह्यत्वे च-अनुग्रहोपंघातकारित्वासम्भवः, अन्यथा परकीयसुखादीनारयात्मनोऽ. त्यन्ताप्रत्यक्षज्ञानग्राह्याणां तत्कारित्वप्रसङ्गः। ननु पुत्रादिसुखाद्यप्रत्यक्षत्वेपि तत्सद्भावोपलम्भमांत्रादात्मनोऽनुग्रहाद्युपलभ्यते १० तत्कथमयमेकान्तः ? इत्यप्यशिक्षितलक्षितम् ; नहि तत्सुखाद्युपलम्भमात्रात् सौमनस्यादिजनिताभिमानिकसुखैपरिणतिमन्तरेगोत्मनोऽनुग्रहादिसम्भँवः, शैत्रुसुखाद्युपलम्भादुश्चेष्टितादिनों परित्यक्तपुत्रसुखाद्युपलम्भाच्च तत्प्रसङ्गात् । विग्रेहादिकमतिसनिहितमपि आभिमानिकसुखमन्तरेणानुग्रहादिकं न विद्धाति-१५ किमङ्गै पुनरतिव्यवहिताः पुत्रसुखादयः। अस्तु वाया सुखादेः प्रत्यक्षता, लातु प्रमाणान्तरेण न स्वतः स्वात्मनि क्रियाविरोधात्' इत्यन्यैः, तस्यापि प्रत्यक्षविरोधः । न खलु घटादिवत् सुखाद्यविदितस्वरूपं पूर्वमुत्पन्नं पुनरिन्द्रियेण सम्बद्ध्यते ततो ज्ञानं "ग्रहणं चेति लोके प्रतीतिः। प्रथममेवेष्टी २० १ निर्विषय । २ ईप् (सप्तमी)। ३ शब्दद्वारस्य ! ४ शब्दोच्चारणपूर्वकत्वात् । ५ आट्ट। ६ करणशानं प्रत्यक्षमर्थप्रकाशनिमित्तत्वात्प्रदीपवदात्मवद्वा। ७ अर्थशप्तिनिमित्तत्वादित्यस्य साधनस्यानैकान्तिकत्वम् । ८ करणशानस्य । ९ परिच्छित्तिः । १० दुःखादि । ११ करणज्ञानस्य । १२ करणशानस्य । १३ भिन्न । १४ करण। १५ दुःखात्स्वस्य । १६ स्वस्य । १७ अनैकान्तिकत्वं । १८ प्रमाणमात्रात् । १९ स्वस्य । २० पितुः । २१ कथं । २२ वैमनस्य । २३ आत्मनः आत्मनि । २४ स्वस्य । २५ तातस्य । २६ अन्यथा। २७ अनैकान्तिकत्वपरिहारः कृतः । २८ सुचेष्टित । २९ शरीर । ३० उदासीनपुरुषस्य । ३१ पु(कु)त्र । ३२ विशेषे । ३३ नैयायिको वैशेषिको वा। ३४ अज्ञात । ३५ पश्चात् । ३६ इन्द्रियसम्बन्धात् । ३७ करणरूपमुत्पद्यते। ३८ ज्ञानेन। ३९ परिच्छित्तिरूपं । ४० स्रक्चन्दनादि । - 1 "न हि सुखाद्यविदितस्वरूपं पूर्व घटादिवदुत्पन्नं पुनरिन्द्रियसम्बन्धोपजातशानान्तराद् वेद्यते इति. लोकप्रतीतिः, अपि तु प्रथममेव स्वप्रकाशरूप. तदुदयमासादयदुपलभ्यते।" . . सन्मति० ० पृ. ४.७६ ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy