________________
सू० ११९] खसंवेदनज्ञानवादः
१२५ कुतश्चैववादिनी ज्ञानेसद्भावसिद्धिः-प्रत्यक्षात् , अनुमानादे? न तावत्प्रत्यक्षात्तस्यातद्विपयतरोएगमात् । यद्यद्विपयं न भवति न तत्तद्व्यवस्थापकम् , यथालाहप्रत्यक्षं परमाण्वाद्यविषयं न तद्यवस्थापकम् । सानाविषयं च प्रलक्षं परैरभ्युपगतमिति ।
नाप्यनुमानात् । तदविनाभाविलिङ्गाभावात् । तद्धिं अर्थज्ञप्तिः,५ इन्द्रियायी वर, तत्सहकारिगुणं मनो का? अर्थज्ञप्तिश्चेत्सा किं जाँचलावा, अर्थस्वभावा या? यदि ज्ञानवमादा तदाऽसिद्धत्वात्तस्याः कथमनुमापकत्वम् ? न खलु शानभावाविशेष 'ज्ञप्तिः प्रत्यक्षा न करणज्ञानम्' इत्यंत्र व्यवस्थानिवन्धनं पश्यामोऽन्यत्र महामोहात् । शब्दमात्रभेदाच्च सिद्धासिद्धत्वभेदः १० खेच्छापरिकल्पितोऽर्थस्याभिन्नत्वात् । ज्ञानत्वेन हि प्रत्यक्षताविरोधे ज्ञप्तावपीयं न स्यादविशेषात् । अथार्थवभावा झप्तिः तदार्थप्राकट्यं सा, न चैतदर्थग्राहकविज्ञानस्यात्माधिकरणत्वेनापि प्राकट्याभावे घटते, पुरुषान्तरज्ञानादप्यर्थप्राकट्यप्रसङ्गात् । आत्माधिकरणत्वपरिज्ञानाभावे चें ज्ञानस्य ज्ञानेन ज्ञातोप्यर्थः नात्मानु-१५ भवितैकत्वेन ज्ञातो भवेत् 'मैया ज्ञातोऽयमर्थः' इति । अर्थगतप्राकट्यस्य सर्वसाधारणत्वाचालान्तरवुद्धेरैप्यनुनानं स्यात् । यद्रुङ्या यस्यार्थः प्रकटीभवति तद्बुद्धिमेवालौ ततोऽनुमि
१ सर्वथा परोक्षकरणशानमित्येवंवादिनः। २ करण । ३ वीतं प्रत्यक्षं करणशानाव्यवस्थापकं तदविषयत्वादिति। ४ मीमांसकैः। ५ बसः। ६ एकाग्रम् । ७ करणशान। ८ अशातासिद्धत्वम् । ९ पक्षे। १० महदशानं वर्जयित्वा । ११ अर्थशप्तिः करणज्ञानमिति । १२ प्रत्यक्षाप्रत्यक्षभेदः। १३ शानलक्षणस्य । १४ करणस्य। १५ शानत्वेन प्रत्यक्षतायाः। १६ करणशानस्य । १७ जीव अहमधिकरणमस्य झानस्येति परिशानाभावे। १८ अत्यन्तपरोक्षत्वात्। १९ स्व । २० किञ्च । २१ शानस्य । २२ जीवेन। २३ किञ्च । २४ सर्वेषां करणशानमस्ति अर्धप्राकट्यान्यथानुपपत्तेः । २५ ता। २६ अर्थप्राकट्यात् । २७ जानाति । 1 "किंच, बुद्धेः स्वसंवेदनप्रत्यक्षागोचरत्वे कुतस्तत्सत्त्वं सिद्ध्येत् ? प्रमाणान्तराञ्चेत् किं प्रत्यक्षरूपात् , अनुमानरूपाद्वा ?" ।
न्यायकुमु० पृ० १७७ । स्था० रत्ना० पृ० २१६ । 2 "तद्धि इन्द्रियम् , अर्थः, तदतिशयः, तत्सम्बन्धः, तत्र प्रवृत्तिा भवेत् ?"
न्यायकुमु० पृ० १७८ । स्या० रत्ना० पृ० २१६ । 3 “यदि पुनरर्थधर्मत्वादर्थपरिच्छित्तेः प्रत्यक्षतेष्यते, तदा साऽर्थप्राकट्यमुच्यते, न चैतदर्थग्रहणविज्ञानस्य प्राकट्याभावे घटामटति अतिप्रसंगात् । न घप्रकटे अर्थशाने सन्तानान्तरवर्तिनिकरस्य चिदर्थस्य प्राकट्यं घटते।" प्रमाणप० पृ० ६१ ।