SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ सू० ११९] खसंवेदनज्ञानवादः १२३ मतान्तरानुषङ्गात् । कथञ्चिद्भेदे तु नास्याऽप्रत्यक्षतैकान्तः श्रेयान प्रत्यक्षखभावाभ्यां कर्तृफलशानाभ्यामभिन्नस्यैकान्ततोऽप्रत्यक्षत्वविरोधात्। | কি, আন্মেস্থালী অং আশ্বাস'লিভিং, খবি? ল। तावत्सर्वथा दुरुपान्तरापेक्षया प्रमाणावरयाच कर्मत्वाप्रसि-५ द्धिालझात कश्चित् , येनात्मनों कर्मत्वं लिधं लेन प्रत्यक्षत्वमषि, अल्सँदा दिनमात्रपेक्षया घटादीनामप्यर्शत हव करवायाक्षयोः प्रसिद्धेः । विरुद्धा च प्रतीयमानयोः कर्मवासिद्धि, प्रतीयमानत्वं हि ग्राह्यत्वं तदेव कर्मत्वम् । खतः प्रतीयमानत्वापेक्षया कर्मत्वाप्रसिद्धौ परतः कथं तत्सिध्येत् ? विरोधाभावाच्चे-१० त्वंतस्तत्सिद्धौ को विरोधः? कर्तृकरणत्वयोः कर्मत्वेन सहानवस्थानम् : परतस्तत्सिद्धौ सेंमानम् । 'घंटग्राहिज्ञानविशिष्टमात्मानं स्वतोऽहमनुभवामि' इत्यनुभवसिद्धं स्वतः प्रतीयमानत्वापेक्षयापि कर्मत्वम् । तन्नार्थवज्ज्ञानस्य प्रतीतिसिद्धप्रत्यक्षताऽपलापो १ नैयायिक । २ करणरूपेण नतु ज्ञानरूपेण । ३ का। ४ करणशानं सर्वथ न परोक्षं प्रत्यक्षस्वआवाभ्यां कर्तृफलशानाभ्यानभिन्नत्वात्तत्स्वरूपवत् । ५ करणस्य । ६ करण । ७ अन्यथा । ८ अस्य करणज्ञानमस्ति उपदेशकृतार्थनिश्चयान्यथानुपपत्तेः । ९ करण। १० मम करणज्ञानमस्ति अर्थप्राकट्यान्यथानुपपत्तेः। ११ स्वभावेन । १२ साकल्येन किमिति न स्यात्प्रत्यक्षत्वमित्युक्ते सत्याह। १३ स्थूलत्वादौ । १४ किञ्च । १५ कर्मत्वेन करणत्वेन च। १६ आत्मज्ञानयोः। १७ स्वयं स्वं जानातीति अपेक्षया। १८ परापेक्षया स्वयं कर्मत्वं च कथम् । १९ (वयं)। २० कर्तृकरणयोः परतः कर्मत्वेन प्रतीतिरस्ति कथं समानं सहानवस्थानं स्यादित्युक्ते सत्याह । २१ विशेषण। २२ खयं । २३ अन्यथा । 1 “सर्वथा प्रतीयमानत्वमसिद्धं कथञ्चिद्रा ? न तावत्सर्वथा; परेणापि प्रतीयमानत्वाभावप्रङ्गात् । कथञ्चित्पक्षे तु नासिद्धं साधनम् , तथैवोपन्यासात् । स्वतःप्रतीयमानत्वमसिद्धमिति चेत्, परतः कथं तत्सिद्धम् ? विरोधाभावादिति चेत् ; स्वतस्तसिद्धौ को विरोधः ? कर्तृत्वकर्मत्वयोः सहानवस्थानमिति चेत् ; परतस्तत्सिद्धौ समानम् ।" तत्त्वार्थश्वो० पृ. ४५ । "सुप्रसिद्धो हि घटग्राहिशानविशिष्टमात्मानं स्वतोऽहमनुभवामीत्यनुभवः” न्यायकुमु० पृ० १७७ । 2 "सकलजगत्प्रतीतौ हि स्तम्भग्राहिशानं ततोऽ( स्वतोऽ )हमनुभवामि इत्यनुभवः, तस्माच प्रसिद्धं शाने स्वरूपापेक्षया कर्मत्वं कथं नामापहोतुं शक्यते ?" सा० रत्ना० पृ० २१५
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy