________________
११८
प्रमेयकमलमार्तण्डे प्रथमपरि० स्वान्मध्यचिद्विवर्तवत् । तथान्त्यचैतन्यपरिणामश्चैतन्यकार्यस्तत एव तद्वत्' इत्यनुमानात्तस्य चैतन्यान्तरोपादानपूर्वकत्वासिद्धेर्न भूतानां चैतन्यं प्रत्युपादानकारणत्वकल्पना घटते । सहकारिकारणत्वेकल्पनायां तु उपादानमन्यद्वाच्यम् , अनुपादानस्य कस्यचि५त्कार्यस्यानुपलब्धेःशब्दविद्युदादेरनुपादानस्याप्युपलब्धेरदोषोयमित्यप्यपरीक्षिताभिधानम् ; 'शब्दादिः सोपादानकारणका कार्यत्वात् पटादिवत्' इत्यनुमानात्तत्सादृश्योपादानस्यापि सोपादानत्वसिद्धेः।
गोमयादेरचेतनाञ्चेतनस्य वृश्चिकादेरुत्पत्तिप्रतीतिः तेनाने१० कान्तः इत्ययुक्तम् ; तस्य पक्षान्तर्भूतत्वात् । वृश्चिकादिशरीरं
ह्यचेतनं गोमयादेः प्रादुर्भवति न पुनवृश्चिकादिचैतन्यवि. वर्त्तस्तस्य पूर्वचैतन्य विवर्तीदेवोत्पत्तिप्रतिज्ञानात् । अथ यथायः पथिकाग्निः अरणिनिमन्थोत्थोऽनग्निपूर्वकः अन्यस्त्वग्निपूर्वकः
तथा चैतन्यं कायाकारपरिणतभूतेभ्यो भविष्यत्यन्यत्तु चैतन्य१५पूर्वकं विरोधाभावादित्यपि मनोरथमात्रम् प्रथमपथिकानेरनन्युपादानत्वे जलादीनामप्यजलाद्युपादानत्वापत्तेः पृथिव्यादिभूतचतुटयस्य तत्त्वान्तरभावविरोधः । येषां हि परस्परमुपादानोपादेय. भावस्तेषां न तत्त्वान्तरत्वम् यथा क्षितिविवर्तानाम् , परस्परमुपादानोपादेयभावश्च पृथिव्यादीनामित्येकमेव पुद्गलतत्त्वं मित्या
१ जन्मप्रभृतिमरणपर्यन्त । २ यसः ( कर्मधारयसमासः )। ३ पर्यायः । '४ बसः । ५ भूतानाम् । ६ कारणम् । ७ परेण । ८ वृश्चिकचैतन्येन । ९ वृश्चिकचैतन्यस्य । १० यसः। ११ सन्दिग्धानकान्तिकत्वम् । १२ चुल्लीस्थः। १३ मध्यचैतन्यम् । १४ कार्यत्वादिहेतोः । १५ काष्ठ । १६ पृथिव्यादयो धर्मिणस्तत्त्वान्तरत्वं न प्राप्नुवन्तीति साध्यं परस्परमुपादानोपादेयभाववत्त्वात् । १७ सलिलदहनपवन ।
"नापि ते कारका वित्तः भवन्ति सहकारिणः । खोपादानविहीनायास्तस्यास्तेभ्योऽप्रसूतितः ॥ २०७॥ नोपादानाद्विना शब्दविद्युदादिः प्रवर्तते । कार्यत्वात् कुम्भवत्... ॥ २०८॥ तत्त्वार्थश्लो० पृ० २८ ।
न्यायकुमु० पृ० ३४४ । 2 "गोमयादेरचेतनामचेतनस्य वृश्चिकादेरुत्पत्तिदर्शनात्तेन व्यभिचारी हेतुरिति चेन्न; तस्यापि पक्षीकरणात् । वृश्चिकादिशरीरस्याचेतनस्यैव तेन सम्मूर्च्छनं न पुनः वृश्चिकादिचैतन्यविवर्तस्य, तस्य पूर्वचैतन्यविवर्त्तादेव उत्पत्तिप्रतिशानात् ।"
' अष्टसह पृ० ६३ । तत्त्वार्थश्लो० पृ० २९ । .. 3 "प्रथमपथिकाभेरनम्न्युपादानत्वे जलादीनामप्यजलाधुपादानत्वोपपत्तेः पृथिव्यादिभूतचतुष्टयस्य तत्त्वान्तरभावविरोधः।" . . ' अष्टसह ० पृ० ६३ ।