SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ १०८ प्रसैयकमलमार्तण्डे प्रथमपरि० साकारमपि हि ज्ञानं किमिति सन्निहितं नीलादिकमेव पुरोवर्ति व्यवस्थापयादिना पुनः सर्वम् ? 'तेनैव च तथा जननात्' इत्युत्तरं निराकारत्वेषि समानम् । किञ्च, इन्द्रियादिजन्य विज्ञान् “किमि तीन्द्रियाद्याकारं नानुकुर्यात्' इति प्रश्ने भवताप्यत्र वस्तुस्वभाव ५एवोत्तरं वाच्यम् । साकारता च ज्ञाने साकारज्ञानेन प्रतीयते, निराकारेण वा ? साकारेण चेत् । तत्रापि तत्प्रतिपत्तावाकारान्तरपरिकल्पनमित्यनवस्था। निराकारेण चेद्बाह्यार्थस्य तथाभूतज्ञानेन प्रतिपत्तौ को विद्वेषः? किञ्च, अस्य वादिनोऽर्थन संवित्तंर्घटनाऽन्यथानुपपत्तेः सन्नि१० कर्पः प्रमाणम् , अधिगतिः फलं स्यात् , तस्यास्तमन्तरेण प्रतिनि यतार्थसम्बन्धित्वासम्भवात् । साकारसंवेदनस्य अखिलसमानार्थसाधारणत्वेन अनियताथैर्घटनप्रसङ्गात् निखिलसमानार्थानामेकवेदनापत्तिः, केनचित्प्रत्यासत्तिविप्रकर्षासिद्धेः । तदुत्पत्तेरिन्द्रियादिना व्यभिचारानियामाकत्वायोगः। तदुत्पत्ते१५स्तादूप्याच्चार्थस्य वोधो नियामको नेन्द्रियादेविपर्ययादित्यप्यसाम्प्रतम् तद्वयलक्षणस्यापि सँमानार्थसमनन्तरप्रेत्ययेनानैकान्तिक १७ ' व्यवस्थापकत्वप्रकारेण । २ ज्ञानस्य । ३ भवदीयम् । ४ जैनः कृते। ५ परेण । ६ पूर्वपक्षे। ७ अर्थरूपता। ८ किञ्च। ९ निराकारेण । १० सौत्रान्तिकस्य । ११ ज्ञानस्य । १२ अर्थप्रमितिः। १३ किंच । ताद्रूप्यनिषेधं कुर्वन्ति । १४ अर्थाकारमधंदुत्पन्नमर्थाध्यवसायि ज्ञानं प्रमाणमिमानि विशेषणानि प्रत्येकं दूषयन्ति । १५ ईप । १६ अर्थ । १७ ताद्रूप्याभावात् । १८ प्रा(क)कृतशानस्य य एव नीलाद्यर्थों विषयः स एवोत्तरशानस्यति एकसन्तानवतित्वेन समानोऽर्थ एको नीलः । १९ ई । २० प्रथमक्षणे नीलमिदमिति शानमुत्पन्नं तच्च द्वितीयस्य जनकं तत्र ताद्रूप्यमस्ति तदुत्पत्तिज्ञानत्वेन समानमव्यवहितत्वेनानन्तरमिति। २१ सदृश । २२ प्राक्तनशानेन । २३ तदुत्पत्तेस्ताद्रूप्याच्च यद्यर्थस्य बोधो नियामकः तदा प्राक्तनज्ञानेनानेकान्तात् कथम् ? द्वितीयवोधस्य प्राक्तनबोधात्तदुत्पत्तिताद्रूप्यसद्भावेपि द्वितीयबोधेन पूर्वान्तरबोधस्य नियामकत्वायोगात् । शानं ज्ञानस्य न नियामकं ज्ञानस्य स्वप्रकाशकत्वात्। 1"साकारता विज्ञानस्य किं साकारेण प्रतीयते, आहोखिन्निराकारेण ?" सन्मति० टी० पृ० ४६०। "तत्सारूप्यतदुत्पत्ती यदि संवेद्यलक्षणम् । तथा च स्यात्समानार्थविज्ञानं समनन्तरम् ॥" प्रमाणवा० ३३३२३ ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy