________________
सू० ११५]
विज्ञानाद्वैतवादः
नियमेन व्याप्याभावो भवति । अन्यथा प्राणादेः सात्मकत्वेन क्वैचियात्यसिद्धावप्यात्माऽभावेसन भवेत् ततः केवलव्यतिरेकिहेत्वर्गमकत्वप्रदर्शनमयुक्तन् । तन्नाद्यपंक्षः । नापि द्वितीयो यतो यदि नाम सुखदुःखयोनित्वाभायः, अर्थान्तरभूतानुग्रहाद्यभावे किमायातम् ?' न खलु यज्ञदत्तल्या उौरवानावे देवदत्ताभावो ५. दृष्टः । ननु सुखाद जैनस्य प्रकाशमानत्वं ज्ञानरूपतया व्याप्तं प्रसिद्धनेदेसप्यसारम् । यतः स्वतः प्रकासनादत्वं ज्ञानरूपतया व्यातं यत्तस्यात्र प्रसिद्धं तन्नीलौचर्य(2) नास्तीत्यसिद्धो हेतुः यन्तु परतः प्रकाशमानत्वं तत्र प्रसिद्ध तन्न ज्ञानरूपतया व्याप्तम् । प्रकाशमानत्वमानं च नीलादावुपलभ्यमानं जडत्वेनाविरुद्धत्वं १०. नैकान्ततो ज्ञानरूपतां प्रसाधयेत् ।
यदप्युक्तम्-तैमिरिकस्य द्विचन्द्रादिवत्कादिकमविद्यमानमपि प्रतिभातीति, तदपि स्वमनोरथमात्रम् ; अंत्र वोधकप्रमाणाभावात् । द्विचन्द्रादौ हि विपरीतार्थख्यापकस्य वाधकप्रमाणस्य
-
-
१ ज्ञानत्वेन पीडानुग्रहयोप्प्त्यत्तिद्धावपि ज्ञानाभावे पीडानुग्रहयोरभावो यादे । २ उच्छासादेः । ३ अन्वयदृष्टान्ते : ४ वटाद। ५ गतस्य । ६ श्रेयान् । ७ तर्हि । ८ पीडा । ९ दूषणम् । १० दृष्टान्ते । ११ दार्शन्तिके। १२ तृतीयो विकल्पः। १३ ज्ञायमानं। १४ सर्वथा। १५ परेण । १६ पुरुषस्य । १७ सौगत । १८ घटमहमात्मना वेमीति कर्नादौ । १९ नेदं कादिकमिति । २० एकचन्द्र। ___ 1 "सम्प्रति द्वयोरेव सन्देहे अनैकान्तिकत्वं वक्तुमाह अनयोरेव अन्वय-व्यतिरेकरूपयोः सन्देहात् संशयहेतुः । उदाहरणम्
'सात्मकं जीवच्छरीरं प्राणादिमत्त्वादिति ।' .... (पृ० १०५) कस्मादनकान्तिकः ?
'साध्येतरयोरतो निश्चयाभावात्' साध्यस्य इतरस्य च विरुद्धस्य सन्दिग्धान्वयव्यतिरेकान्निश्चयाभावात् । सपक्षविपक्षयोहि सपदत्त्व (सदसत्व ) सन्देहेन साध्यस्य न विरुद्धस्य सिद्धिः । नच सात्मकानात्मकाभ्यां च परः प्रकारः संभवति । ततः प्राणादिमत्वात् धर्मिणि जीवच्छरीरे संशयः आत्मभावाभावयोरित्यनैकान्तिकः प्राणादिरिति ।"
न्यायबिन्दु पृ० ११० । 2 "यच्चेदम् 'नीलमहं वेद्मि' इति शानं तैमिरिकस्य द्विचन्द्रदर्शनवद्भान्तमिति; असदेतत् ; अबाध्यमानत्वात् । तथाहि-तैमिरिकस्य तिमिरविनाशादूर्ध्वमेकत्वज्ञाने सति द्विचन्द्रदर्शनं भ्रान्तमिति प्रतिभाति अनुत्पन्नतिमिरस्यान्यस्य, नैवं नीलमित्यादिशाने विपरीतार्थग्राहकप्रमाणानुपपत्तेमिथ्यात्वमिति ।"
प्रश० व्योमवती पृ० ५३० ।