SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ सू० ११५] विज्ञानाद्वैतवादः धनयोाप्तिः सिद्धा? यतो यदवभासते तज्ज्ञानम्' इत्यादि सूक्तं स्यात् । न खलु स्वरूपमार्चपर्यवासितं ज्ञानं 'निखिलमवभासमानत्वं ज्ञानत्वव्याप्तम्' इत्यधिगन्तुं लमर्थम् । न चाखिलसम्बध्यप्रतिपत्तौ सम्वन्धप्रतिपत्तिः : " विसम्वन्धसवित्तिः"[ ] इत्याद्यभिधानात् । न च विवक्षितं झालं ज्ञानत्वमवभासमानत्वं५ चामन्येव प्रतिपदा योतिमधिगच्छतीत्यभिधातव्यम् । तत्रैवानुमानप्रवृत्तिप्रसङ्गात् । तत्र च तत्प्रवृत्तेपथ्र्य साध्ययाध्यक्षेण सिद्धत्वात् । अथ लकलं ज्ञानमात्म्यन्यनयोयदि प्रतीत्यु च्यते; ननु सकलज्ञानाशाने कथमेवं वादिना प्रत्येतुं शक्यम् ? न चासिद्धव्याप्तिकलिङ्गप्रभवादनुमानात्तथागतस्य खेमतसिद्धिः:१० परस्यापि तथाभूतात्कार्याद्यनुमानादीश्वराद्यभिमतसाध्यसिद्धिप्रसङ्गात् । न चानयोः कुतश्चित् प्रमाणाद्व्याप्तिः प्रसिद्धाः; ज्ञानवजडस्यापि परतो ग्रहणसिद्ध्या हेतोरनैकान्तिकत्वानुपङ्गात् । यदप्युक्तम्-जडस्य प्रतिभासायोगादिति, तत्राप्यप्रतिपन्नस्यास्य प्रतिभासायोगः, प्रतिपन्नस्य वा ? न तावप्रतिपन्नस्यासौ १५ १ निश्चितन् । २ ज्ञातुं ! ३ सम्बन्धिनोरवनासनानत्वज्ञानत्वयोः । ४ नैकरूपप्रवेदनात् । द्वयोः स्वरूपग्रहणे सति सन्वन्धवेदनम् । ५ प्रत्यक्षमनुमानं वा । ६ स्वस्मिन्नेव । ७ अवभासमानत्वज्ञानत्वयोः । ८ परेण । ९ अन्यथा। १० झानस्य । ११ जानाति । १२ परेण । १३ अपरिश्शाने ( सति)। १४ सकलं ज्ञानमित्यादिवादिना। १५ नीलादीनां ज्ञानरूपतासिद्धिः। १६ यौगादेरपि। १७ असिद्धव्याप्तिकलिङ्ग । १८ कार्यादेहतोरुत्पन्नादनुमानात् । १९ ता हेतोः सम्बन्धि । २० किञ्च । २१ अन्यथा। २२ साध्यसाधनशानयोाप्तिशानेन ग्रहणन् । २३ नीलादेरर्थस्य । २४ ज्ञानात् । २५ प्रतिभासमानत्वादित्यस्य । २६ परेण । २७ परेण त्वया अज्ञात । 1 "तदुक्तमन्यैः-द्वयसम्बन्धसंवित्तिनैकरूपप्रवेदनात् ।..." तत्त्वार्थश्लो० पृ० ४२१ । 2 "नच ज्ञानत्वस्वप्रकाशनयोः साध्यसाधनयोः कुतश्चित्प्रमाणाद व्याप्तिसिद्धिः पारमार्थिकी; शानवज्जडस्यापि परतो ग्रहणसिद्धेरनैकान्तिकत्वप्रसक्तेः।" संमति० टी० पृ० ४८४ । 3 "जडस्य प्रतिभासायोगोऽप्यप्रतिपन्नस्य प्रतिपत्तुमशक्यः, शक्यत्वे वा सन्तानान्तरस्यापि वप्रकाशायोगः प्रतिपत्तव्यः इति तस्याप्यभावः प्रसक्तः । तथा च परप्रतिपादनार्थ प्रकृतहेतूंपन्यासो व्यर्थः । अथ प्रतिपन्नस्य जडस्य प्रकाशायोगः; तथापि विरोधः-जडः प्रतीयते प्रकाशायोगश्च इति ।" संमति० टी० पृ० ४८४ “यदप्युच्यते-जडस्य प्रतिभासायोगादिति; तत्राप्यप्रति पन्नस्य प्रतिभासायोगः प्रतिपन्नस्य वा।" स्या० रत्ना० पृ० १६५।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy