________________
सू० ११५] विज्ञानाद्वैतवादः कालः; समसमयभाविनोनिज्ञेययोः प्रतिवन्धाभावतो ग्राह्यप्राहकावासम्भवात् । अन्यथाऽर्थोपि ज्ञानस्य ग्राहकः । अथार्थे ग्राह्यताप्रतीतेः स च प्रासः न ज्ञानम्, न; तव्यतिरेकेणास्याः प्रतीत्यभावात् । स्वरूपस्य च माहात्वे-शानेपि तदस्तीति तत्रापि ग्राह्यता भवेत् । अथ जडत्वार्थो ज्ञानग्राहकः; ननु कुतोऽस्य५ जडत्वालिद्धिः? तनाहकत्वादन्योन्याश्रयः-सिद्ध हि जडत्वे तदाहकत्वासिद्धिः, ततश्च जडत्वसिद्धिरिति । अथ हीतिकरगादर्थस्य ज्ञानं प्राहकम् , ननु साऽर्थादर्थान्तरम् , अनन्तरं का तेन क्रियते ? अर्थान्तरत्वे अर्थस्य न किञ्चित्वंतमिति कयं तेनाल्य ग्रहणम् ? तस्येयमिति सम्बन्धासिद्धिश्च । तयाँप्यस्य गृहीत्यन्त-१० रकरणेऽनवस्था । अनर्थान्तरत्वे तु तत्करणेऽर्थ एव तेन क्रियते इत्यस्य ज्ञानता ज्ञानकार्यत्वादुत्तरज्ञानवत् । जैडार्थोपादानोत्पतर्न दोषश्चेत्, ननु पूर्वोऽर्थोऽप्रतिपंन्नः कथमुपादानमतिप्रसझाँत् ? प्रतिपन्नश्चेत् ; किं समानकालाद्भिन्नकालाद्वेत्यादिदोषानुषङ्गः। किञ्च, गृहीतिरंगृहीता कथमस्तीति निश्चीयते ? अन्यज्ञानेन १५ चास्या ग्रहणे स एव दोषोऽनवस्था च, ततोऽर्थो ज्ञानं गृहीतिरिति त्रितयं स्वतन्त्रमामातीति न परतः कस्यचिदमासनामिति लासिद्धो हेतुः। ननु च 'अर्थमहं वेद्मि चक्षुषा' इति कर्मकर्तृक्रियाकरणप्रतीति
१ अयं प्रत्ययोनीलादेहिकः। २ तदुत्पत्तिलक्षणसम्बन्ध । ३ सव्येतरगोविषाणवत्। ४ इति न ( इत्यर्थः)। ५ अर्थस्य । ६ भो जैन । ७ परिच्छित्ति। ८ घटादेः। ९ वटस्य करणे पटस्य किमायातं यथा तथा । १० प्रथमया । ११ सम्बन्धसिद्ध्यर्थम् । १२ अभिन्नत्वे । १३ मृत्पिण्डादि । १४ अर्थस्य । १५ अज्ञातः। १६ अप्रतिपन्नत्वाविशेषात् । १७ खरविषाणादेरप्युपादानत्वप्रसङ्गात् । १८ वोधात् । १९ अज्ञाता। २० भिन्नकालेन समकालेन वेत्यादि । २१ अन्यज्ञानेन गृहीतो गृहीत्यन्तरमाद्यगृहीतेरथेन सम्वन्धसिद्ध्यर्थ क्रियते । एवं चेदन्यज्ञानेन क्रियमाणा गृहीतिः सा अर्थाद्भिन्ना अभिन्ना वेति उभयपक्षे उक्तदोषानुषङ्गः । पुनरपि भेदपक्षे
1 “अथार्थे ग्राह्यताप्रतीतेः स एव ग्राह्यो न ज्ञानमित्युच्यते; तन्न, तब्यतिरेकेगास्याः प्रतीत्यभावात् ।" स्या० रत्ना० पृ० १६२ ।
2 "ननु तहिं नीलमहं वेभि चक्षुषेति प्रतिभासः कथम् ? तथा हि-नीलमिति कर्म, अहमिति कर्ता, वेनीति क्रिया, चक्षुषेति करणमेतेषां परस्परव्यावृत्तवपुषां प्रतिभासनादभेदप्रतिपादनमुन्मत्तभाषितम् ; नैतदेवम् ; तैमिरिकस्य द्विचन्द्रदर्शनवदस्याप्युपपत्तेः। यथा हि-तैमिरिकस्य अर्थाभावेऽपि तदाकारं विज्ञानमुदेति, एवं कर्मादिष्वविद्यमानेष्वपि अनादिवासनावशात्तदाकारं विज्ञानमिति ।" व्योमवती पृ० ५२५ ।
प्र० क. मा०८