SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्तण्डै प्रथमपरि० ऽवसीयते; न; तारि शुद्धबोधस्याप्रतिमासनात् । स खलु 'अहं सुखी दुःखी स्थूलः कृशो वा' इत्यादिरूपतया सुखादि शरीरं चावलस्वमानोऽनुसूयते न पुनस्तद्व्यतिरिक्तं वोधस्वरूपम् । स्वतश्चाकाराणां भेदसंवेदने स्वप्रकाश नियंतत्वप्रलङ्गः, तथा ५चान्योऽज्यासंवेदनात्कुतः स्वतोऽप्याकारभेदसंवित्तिः। अथैकरूपब्रह्मणो विद्यास्वभावत्वे तदर्थानां शास्त्राणां प्रवृत्तीनां च वैयर्थं निवर्त्यप्राप्तव्यखभावाभावात् । विद्याखभावत्वे चासत्यत्वप्रसङ्गः, तथाच "सत्यं ज्ञानमनन्तं ब्रह्म" [तैत० २०१] इत्यस्य विरोधः; तदप्यसङ्गतम् ; विद्यास्वभावत्वेऽप्यस्य शास्त्रा१० दीनां वैयर्थ्यासंभवात् अविद्याव्यापारनिवर्त्तनफलत्वात्तेषाम् । यत एव चाविद्या ब्रह्मणोऽर्थान्तरभूता तत्त्वतो नास्त्यत एवासौ निवर्त्यते, तत्त्वतस्तस्याः सद्भावे हि न कश्चिन्निवर्त्तयितुं शक्नुयाद ब्रह्मवत् । सर्वैरेव चातात्त्विकानाद्यविद्योच्छेदार्थो मुमुक्षूणां प्रय. नोऽभ्युपगतः । न चानादित्वेनाविद्योच्छेदासम्भवः; प्रागभावे१५ नाऽनेकान्तात् । तत्त्वज्ञानप्रागभावरूपैव चाविद्या तत्त्वज्ञानलक्ष णविद्योत्पत्तौ व्यावर्तत एव घटोत्पत्तौ तत्प्रागभाववत् । भिन्नाऽभिन्नादिविकल्पस्य च वस्तुविषयत्वात् अवस्तुभूताऽविद्यायामप्रवृत्तिरेव सैवेयमविद्या माया मिथ्याप्रतिभास इति । न चात्मश्रवणमननध्यानादीनां भेदरूपतयाऽविद्यास्वभावत्वा२० त्कथं विद्याप्राप्तिहेतुत्वमित्यभिधातव्यम् ? यथैव हि रजःसंपर्कक लुषोदके द्रव्यविशेषचूर्ण रजःप्रक्षिप्तं रजोऽन्तराणि प्रशमयत्खयमपि प्रशस्यमानं स्वच्छां स्वरूपावस्थामुपनयति, यथा वा विषं विषान्तरं शमयति खयं च शाम्यति,एवमात्मश्रवणादिभिर्भेदाभिनिवेशोच्छेदात् ,स्वगतेऽपि भेदे समुच्छिन्ने खरूपे संसारी समव १ प्रमाणं। २ पदार्थाः स्वप्रकाशनियताः। ३ भा (तृतीया)। ४ भनुष्ठानानां । ५ अविद्या । ६ विद्या। ७ ग्रन्थस्य । ८ मिन्ना। ९ परमार्थतः । १० वादिभिः । ११ मोक्षार्थिनां। १२ यथा गगनस्य। १३ अनादिना । १४ उभय । १५ किञ्च । १६ स्वरूप। १७ श्रद्धान । १८ दुराग्रह । १९ सति । २० एकले। __1 "न च कर्माऽविद्यात्मकं कथमविद्यामुच्छिनत्ति, कर्मणो वा तदुच्छेदकस्य कुत उच्छेद इति वाच्यम् ; सजातीयस्वपरविरोधिनां भावानां बहुलमुपलम्धेः । यथा पयः पयोऽन्तरं जरयति स्वयं च जीर्यति, यथा विषं विषान्तरं शमयति स्वयं च शाम्यति, यथा वा कतकरजो रजोन्तराविले पाथसि प्रक्षिप्तं रजोन्तराणि भिन्दत् स्वयमपि भिद्यमानमनाविलं पाथः करोति एवं कर्म अविद्यात्मकमपि अविद्यान्तराण्यपगमयद स्वयमप्यपगच्छतीति ।" ब्रह्मसू० शां० भा० भामती पृ० ३२।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy