SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ असेहवालाण्डे प्रथमपरि० वस्तुन्यधिगते नबिगते उज्याचारादिविशिष्ट प्राली जनयनोपालेभविषायनागितेऽथे कि कुवत्तत्प्रमाणता प्रामोतीति वक्तव्यम् ? विशिष्टप्रमा जनयतस्तस्य प्रमाणताप्रतिपादनात् । यत्र तुला सास्ति तन्न प्रमाणम् । न च विशिष्टप्रमोत्यादकत्वेष्यधिगत५ विषयेऽस्याकिञ्चित्करत्वम् ; अतिप्रसङ्गात् । न चैकान्ततोऽनधिमताधिगन्तृत्वे प्रामाण्यं प्रमाणस्यावसातुं शक्यम् । तद्ध्यर्थतथाभावित्वलक्षणं संवादादवसीयते, स च तदर्थोत्तरीनवृत्तिः। न चानधिगतार्थाधिगन्तुरेव प्रामाण्ये संवादप्रत्ययस्य तद् घटते । न च तेनाप्रमाणभूतेन प्रथमस्य प्रामाण्यं व्यवस्थापयितुं १० शक्यम् ; अतिप्रसङ्गात्। न च सामान्यविशेषयोस्तादात्ल्याभ्युपगमे तस्यैकान्ततोऽनधिगतार्थाधिगन्तृत्वं सम्भवति। इदानींतन्नानास्तित्व(इदानीन्तनास्तित्व)स्य पूर्वास्तित्वादभेदात् तस्य च पूर्वमप्यविगतत्वात् । कथञ्चिदनधिगतार्थाधिगन्तृत्वे त्वस्मन्मतप्रवेशः। निश्चिते विषये किनिश्चयान्तरेण अप्रेक्षावत्त्वप्रसङ्गात् ; इत्यप्यवा १ अर्थपरिच्छित्तिं । २ दोष। ३ निश्चिते। ४ कार्य । ५ परेण। ६ प्रमाणान्तरस्य । ७ शाने। ८ विशिष्टप्रमाजनकता। ९ शानं । १० विशिष्टप्रमोत्पादकत्वे यद्यकिञ्चित्करत्वं तदा सर्वथाऽदृष्टेऽर्थे प्रमाजनकस्य ज्ञानस्याकिञ्चित्करत्वं स्याद्विशिष्टप्रमोत्पादकत्वस्याविशेषात् । ११ किञ्च । १२ सर्वथा। १३ निश्चेतुं। १४ संवादः । १५ पूर्वानार्थ । १६ ईप् (सप्तमी)। १७ तदर्थश्चासौ उत्तरशानवृत्तिश्च । १८ शानस्य । १९ संवादात्। २० द्वितीयशानेन । २१ गृहीतार्थग्राहित्वात् । २२ शानस्य । २३ न ह्यशातमस्तीति वक्तुं शक्यं तस्याज्ञातत्वविरोधान्नैयायिकः । २४ संशयादिना प्रथमशानस्य प्रामाण्यप्रसङ्गात् । २५ किञ्च । २६ वृक्षवटादि । २७ प्रमाणस्य । २८ वट । २९ अधिगतार्थाधिगन्तृत्वात् । ३० वृक्ष । ३१ विशेषापेक्षया। ३२ जैन । ३३ प्रयोजनं। ३४ अन्यथा । "एतच्च विशेषणत्रयमुपादानेन सूत्रकारेण कारणदोषबाधकरहितमगृहीतग्राहि शानं प्रमाणमिति प्रमाणलक्षणं सूचितम् ।" शास्त्रदीपिका पृ० १५२ । 5 तु०-"यतः प्रमाणं वस्तुन्यधिगतेऽनधिगते वाऽव्यभिचारादिविशिष्टां प्रमां जनयन्नोपालम्भविषयः । नचाधिगते वस्तुनि......” सन्मति० टी० पृ० ४६६ । 1 "नचैकान्ततोऽनधिगतार्थाधिगन्तृत्वे प्रामाण्यं तस्यावसातुं शक्यम्..." सन्मति० टी० पृ. ४६६ । 2 "इदानीन्तनास्तित्वस्य पूर्वास्तित्वामेदात् तस्य च पूर्वमप्यधिगतत्वसंभवात्" सन्मति० टी० पृ०,४६६ ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy