________________
सू० ११४,५] अपूर्वार्थत्वविचारः स्मृतिप्रमोषाभावः। ततः सूक्तम्-विपर्ययज्ञानस्य व्यवसायातमकत्वविशेषणेनैव निरास इति ।
तेनांपूर्वार्थविशेषणेन धारावाहि विज्ञानं निरस्यते । नन्वेवमपि प्रमाणसम्प्लववादिताव्या बॉलः प्राणप्रतियोऽथ प्रमाणान्तराप्रतिपत्तिः इत्यबोधम् । अर्थ परिच्छिन्तिविशेसद्धादे तत्प्रवृत्तेर-५ বো । মখসুসংহবিক্ষ কি কৰি মনিএল সালু অর্জুদ নূখী ভাতা মুভি एतदेवाह
___ अनिश्चितोऽपूर्वार्थः ॥ ४॥ खरूपेणाकारविशेषरूपतया वानवगतोऽखिलोप्यपूर्वार्थः। १०
दृष्टोपि समारोपात्तादृक् ॥ ५॥ न केवलमप्रतिपन्न एवापूर्वार्थः, अपि तु दृष्टोऽपि प्रतिपन्नोपि समारोपात् संशयादिसद्भावात् तादृगपूर्वार्थोऽधीतानभ्यस्तशास्त्रवत्। एवंविधार्थस्य यन्निश्चयात्मकं विज्ञानं तत्सकलंप्रमाणम् । तन्न अनधिंगतार्थाधिगन्तृत्वमेचे प्रमाणस्य लक्षणम् : तद्धि १५
१ यतो विपर्ययशानादिकं समर्थितन् : २ कारणेन । ३ भाट्टः शङ्कवे । ४ बहूनां प्रमाणानामेकस्सिन्नर्थे प्रवृत्तिः प्रमाणसम्प्लवः । ५ जनानां विरोधः । ६ प्रत्यक्षादि । ७ स्वच्छादिलक्षण। ८ अपूर्वः अर्थों यस्य। ९ स्वच्छादिमत्वेन। १० अज्ञातः । ११ दृष्टोपि समारोपात्तादृगिति सूत्रम् । १२ अपूर्वस्य । १३ पूर्वाग्रहीतार्थग्राहि । १४ सर्वथा।
1 विवेकाख्याति-अख्यात्यपरपर्यायस्यास्य स्मृतिप्रमोषस्य विविधरीत्या मीमांसान्यायवा० ता० टी० पृ० ८८, भामती पृ० १४, प्रश० कन्दली पृ० १८०, न्यायमं० पृ० १७६, विवरणप्रमेय सं० पृ० २८, न्यायलीलाव० पृ० ४१, तत्त्वोपप्लव लि० पृ० २५, न्यायकुमु० प्र० परि०, सन्मति० टी० पृ० २८,३७२ । स्या० रत्ना० पृ० १०४ इत्यादिषु समवलोकनीया। 2 “प्रभातुः प्रमातव्येऽर्थे प्रमाणानां सङ्करोऽभिसम्प्लवः।"
न्यायभा० १११।३ पृ० १९ । 3 "उपयोगविशेषस्याभावे प्रमाणसम्प्लवस्याऽनभ्युपगमात् । सति हि प्रतिपत्तुरुपयोगविशेषे देशादि विशेषसमवधानाद् आगमात्प्रतिपन्नमपि हिरण्यरेतसं स पुनरनुमानाप्रतिपित्सते तत्प्रतिबद्धधूमादिविशेषसाक्षात्करणात्तत्प्रतिपत्तिविशेषघटनात् । पुनस्तमेव प्रत्यक्षतो बुभुत्सते तत्करणसम्बन्धात्तद्विशेषप्रतिभाससिद्धेः" । अष्टसह० पृ० ४ । 4 "औत्पत्तिकगिरा दोषः कारणस्य निवार्यते । अबाधोऽव्यतिरेकेण स्वतस्तेन प्रमाणता ॥ १०॥ सर्वस्यानुपलब्धेऽर्थे प्रामाण्यं स्मृतिरन्यथा ।” मीमांसाश्लो० पृ० २१० ।