SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ सु० १२३ स्मृतिप्रमोषविचारः घटे गृहीते पटस्मरणसम्भवः। अथ शुक्तिकारजतयोः सादृश्याच्छुक्तिकाप्रतिभासे रजतस्मरणम् ; न; अस्याऽकिञ्चित्करत्वात् । यंदा ह्यसाधारणधर्माध्यालितं शुक्तिनास्वरूपं प्रतिभाति तदा कथं संदृशवस्तुमरणम् ? अन्यथा लवन स्यात् । सामान्यमात्रग्रहणे हि तँत् कदाचिस्यादसि नाऽसाधारणखरूपप्रतिभासे ।५ द्विचन्द्रादिषु च जातितैलिरिकप्रतिभासविषये सशवस्तुप्रतिभालामावात् कथं स्कृतेरुत्पत्तिर्यतः प्रमोषः स्यात् ? नानि त्सनिहितत्वेन प्रतिभाला, रजतस्य त्रासत्वेन तत्सविधावाजोगात् । इन्द्रियसम्वद्धानां च तद्देशवर्तिनां परमाण्वादीनामपि प्रतिभासः स्यात् तदविशेषात् । नाप्यन्यावासोऽसौ; स हि किं १० तत्कालभावी, उत्तरकालभावी वा स्यात् ? तत्कालभावी चेत् ; तर्हि घटादिज्ञानं तत्कालभावि तस्याः प्रमोषः स्यात् । नाप्युत्तरकालभाव्यन्यावभासोऽस्याःप्रमोषः; अतिप्रसङ्गात्। यदि हि उत्तरकालभाव्यन्यावभासः समुत्पन्नस्तहि पूर्वज्ञानस्य स्मृतिप्रमोषत्वेनासौ नाभ्युपैगमनीयः, अन्यथा सकलपूर्वज्ञानानां स्मृतिप्रमोषत्वेना-१५ भ्युपगमनीयः स्यात् । किञ्चा, अन्यावालल्य सद्धाने परिस्फुटवयुः स एका प्रतिसातोति कथं रजते स्कृतिमोपः ? निखिलान्यावभासानां स्मृतिप्रमोषतापत्तेः । अथ विपरीताकारवेदित्वं तस्याः प्रमोषः; तर्हि विपरीतख्यातिरेव । कश्चासौ विपरीत आकारः? परिस्फुटार्थावभासित्वं चेत्, कथं तस्य स्मृतिसम्ब-२० धित्वं प्रत्यक्षाकारत्वात् ? तत्सम्बन्धित्वे वा प्रत्यक्षरूपतैवास्याः स्यान्न स्मृतिरूपता । नाप्यतीतकालस्यं वर्तमानतया ग्रहणं तस्याः प्रमोषः; अन्यस्मृतिवत्तस्याः स्पष्टवेदनामावानुषङ्गात् , न चैवम् । १ सादृश्यस्य । २ अकिञ्चित्करत्वमेव भावयन्ति । '३ व्यत्रादि । ४ शुक्तिकाशकलस्य । ५ रजतादिसदृशवस्तु । ६ सन्निहितशुक्तिकाशकलप्रतीतौ बाधकोत्तरकालं शुक्तिकाशकलप्रतीतौ च घटादौ. वा। ७. संदृशवस्तुसरणम् । ८ विशेष । १९ स्मृतेः सादृश्यनिबन्धनत्वे इत्यत्र किं च । १० जन्मना । ११ रजत । १२ शुक्तिकायाम् । १३ किञ्च । १४ शुक्तिकादेशवर्तिनाम् । १५ रजतेन सन्निहितत्वस्य । १६ परमाणूनां । . १७ स्मृतिप्रमोषः ।. १८ रजतस्मरण । १९ रजतस्मरण । २० रजतस्सरण। २१ स्मृतेरभावः। .२२ स्मृतेः। २३ रजत । २४ परेण भवता । २५ शुक्तिकाशकल । २६ विशदस्वरूपः । २७ शुक्तिरूप। २८ स्वभाव । २९ अन्यथा । ३०. अभावरूपतापत्तेः। ३१ स्मृतिविपरीत । . ३२ पदार्थानां । ३३ स्मृतेः। ३४ परिस्फुटार्थावभासित्वाकारस्य.। ३५ स्मृतेः । ३६ रजतस्य । ३७ सरणं। ३८ स्मृतेः । ३९ देवदत्तादिस्मृतिवत् । ४० शुक्तिकायां रजतस्मृतेः।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy