________________
सू० ११३]
स्मृतिप्रमोषविचारः
अत्र प्रतिविधीयते-न दोषैः शक्तेः प्रतिबन्धः प्रध्वंलो वा विधीयते, किन्तु दोषसमवधाने चर्चारादिभिरिदं विज्ञान विधीयते । दोषाणां चोदमेव लामी रत्तत्सन्निधानेऽविधेमानेप्यर्थे ज्ञानमुत्पादयन्ति चक्षुरदनि । चैवमसत्ख्यातिः स्यात् ; लाश्यस्यापि तद्धतुत्वात् । असल्याटिनु न तं तुका,५ खंयुष्यज्ञानवत् रजताकारश्च प्रतिभालसानो वातयः संस्कारस्यापि तद्धेतुत्वात् । दोषाद्धि संस्कारसहायादवले रजतस्यायमाकारः पुरोवर्तिन्यर्थे प्रतिमासते। न चैवं तद्रजसको स्यात् ; दोषवशात्पुरोव्यवस्थितार्थ रजताकारस्य प्रतिमासनात् । कथमन्यथा भवतोऽपि तद्रजतमिति प्रतिभासो न स्यात् ? ततो १० यथा तव स्मृतिप्रमोषस्तथा दोषेभ्यः सामानाधिकरण्येन पुरोवर्तिन्यवर्तमानरजताकारावभासः किन्न स्यात् ? अनेन 'तत्संसर्गः सैन्नसन्वा प्रतिभासते' इत्यपि निरस्तम् । न च विवेकौंडख्यातिसहायाद्रजतज्ञानात् प्रवृत्तिर्घटते; 'घटोयम्' इत्याद्यभेदज्ञानात्प्रवृत्तिप्रतीतेः। विवेकाख्यातिश्च भेदे सिद्धे सियेत् । न १५ चौत्र ज्ञानभेदः कुंतश्चित् सिद्धः, तथापि तत्कल्पने 'घटोयम्' इत्यादादामि शानदः कल्पयतामविशेशात अन खत बटर ग्रहणानाला कल्प्यते; तर्हि अन्यत्राप्यस्तो प्रहयात्तत्कल्पना माभूत् । यथैव हि गुणान्वितैश्चक्षुरादिभिः सति वस्तुन्येकं ज्ञानं जन्यते, तथा दोषान्वितैः सादृश्यवशादसत्येकं ज्ञानं जन्यते । २०
१ परोक्ते प्रत्युत्तरं दीयते जैनैः। २ काचकामलादिभिः। ३ नेत्रादीनां । ४ रजतं । ५ रजते। ६ पूर्वदृष्टरजतेन शुक्तिकायाः सादृश्यं । ७ अन्यथाख्याति । ८ विपर्यवज्ञानस्य तादृश्य हेतुः। ९ सादृश्यहेतुका। १० सादृश्यहेतु। ११ खं तहिं आत्मख्यातिः स्यात् । १२ न ज्ञानस्य आकारः आत्मख्यातिप्रसङ्गात् । १३ रजतशान। १४ शुक्तिकादौ । १५ रजतमिदमिति शानस्य सादृश्यनिबन्धनत्वेन । १६ पूर्व रजतानुभवाऽविशेषात्। १७ परस्य । १८ अभावः। १९ तद्रजतमित्येतसिन्निदं रजतमिति शानं यथा ते प्रमोषवशाज्जायते । २० इदं रजतमिति इदंरजतयोरेकाधिकरणत्वेन। २१ शुक्तिकादौ। २२ सर्वथासन्निति वक्तुं न शक्यते सदृशरूप. स्यानुभूयमानत्वात्सर्वथाऽसन्निति वक्तुं न शक्यते अनुभूतरजतस्य पुरोदेशे असम्भवात् कथञ्चिदनुभव इति इति भावः। २३ भेदाऽग्रहणं । २४ इदं रजतमित्यत्र । २५ इदं प्रत्यक्षं रजतमिति सरणम् । २६ प्रमाणात् । २७ शानभेदसियभावश्च । २८ परः। २९ घटोयमित्यत्र । ३० इदं रजतमित्वत्र । ३१ नैर्मल्यादि ।
___ 1 तु०-"यतो न तैस्तस्याः प्रतिबन्धः प्रचंसो वा विधीयते, किन्तु स्वसन्निधाने रजतमिदमिति शानमेवोत्पावते"
न्यायकुमु० प्र० परि०।