SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ ५२ प्रमेयकमलमार्तण्डे রূ সলফিও रथमात्रम् ; अद्वैतसिद्धी होतेत्तियेत्, चाद्वैतं निराकरिध्यामः । यच्छोक्तम्-न शानस्य विषय उपदेशगस्य इत्यादि तेद्भवतामेव मातम्, तथा हि-जलादिभ्रान्तौ नियतदेशकालस्वभावः सदात्मकत्वेनैव जलाद्यर्थः प्रतिभाति तब्रहणेप्लोस्लत्रैव ९प्रवृत्तिदर्शनात् तत्कथमसावनिर्वचनीयः स्यात् ? न होवंभूत्वे प्रतिभासवृत्ती अनिर्वचनीयेऽर्थे सम्भवतः। अथ विचार्यमाण एवासौ सदसत्त्वादिभिरनिर्वचनीयः सम्पद्यते न तु भ्रान्तिकाले तथा प्रतिभातीति; नन्वेवमन्यथाप्रतिभासाद्विपरीतख्यातिरेव स्यात्। १० नन विपरीतख्यातिरपि प्रतिभासविरोधान्न युक्तेति । क एव माह-विपरीतोऽयमर्थः' इति ख्यातिः ? किं तर्हि ? पुरुषविपरीत स्थाणौ 'पुरुषोऽयम्' इति ख्यातिर्विपरीतख्यातिः। ननुं पुरुषावभासिनि ज्ञाने स्थाणोरप्रतिभासमानस्य विषयत्वमयुक्तं सर्वत्रोंप्यव्यवस्थाप्रसङ्गात् : तयुक्तम् । यतः स्थाणुरेवात्र ज्ञाने तद्रूपस्या१५ नवधारणादधर्मादिवशाच्च पुरुषाद्याकारणाध्यवसीयते । वाधोत्तरकालं हि प्रतिसैन्धत्ते स्थाणुरयं मे 'पुरुषः' इत्येवं प्रतिभात १ भेदेन निरूपयितुमशक्यत्वमद्वैताश्रितं पुरुषाद्वैताभावे तदसम्भवादित्यर्थः । २ भवदुक्तम् । ३ परेण। ४ अनुमानसाध्य । ५ अर्थोऽनिर्वचनीय इति उपदेशगम्येनेत्यादि । ६ रजतसपीदि । ७ इति नियतदेशादिस्वभावस्यार्थस्य सदात्मकप्रति. भासमानस्योपदेशादनिर्वचनीयत्वं कथं स्यात् । रजतादिभ्रान्तौ प्रतिभासमानोऽर्थः अनिर्वचनीयः सत्त्वादिना बाध्यमानत्वे सति प्रतिभासमानत्वान्यथानुपपत्तेरित्यर्थस्योपदेशागम्यत्वमनुमानबाध्यत्वं च भवतामेवायातम् । ८ सदात्मकविषयतद्हणेषु निबन्धने। ९ रजतलक्षणस्य। १० यदि । ११ उत्तरकाले। १२ अनिर्वचनीय एव तत्काले सत्त्वेन भातीति। १३ अनिर्वचनीयार्थस्य अनिर्वचनीयरूपतया प्रतिभासनात् । १४ परः। १५ विपरीतोयमर्थ इति प्रतिभासाभावात् । १६ चेत् । १७ परः। १८ अन्यथा। १९ घटपटादिप्रतिभासिनि ज्ञाने। २० अप्रतिभासमानस्य पुरुषस्य विपरीतत्वं स्यात् । २१ चेत् । २२ काचादिदोष । २३ प्रत्यभिज्ञानं ।। अध्यस्तं तोयं परमार्थतोयमिव अत एव पूर्वदृष्टमिव, तत्त्वतस्तु न तोयं न च पूर्वदृष्टम् , किन्त्वनृतमनिर्वाच्यम्। ___ भामती पृ० १३ । "प्रत्येक सदसत्त्वाभ्यां विचारपदवीं न यत् । . . गाहते तदनिर्वाच्यमाहुर्वेदान्तवादिनः ॥" चित्सुखी पृ० ७९ । ___1 पृ० ५१ पं० ५। . . 2 अनिर्वचनीयार्थख्यातेर्विचारः भङ्गयन्तरेण न्यायवा० ता० . टी० पृ० ८७, न्यायकुमु० प्र०. परि०, स्या० रत्ना० पृ० १३३ इत्यादिषु द्रष्टव्यः । . . . .
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy