________________
सू० ११३] अनिर्वचनीयार्थख्यातिविचारः ५१ प्रतीतिर्न स्यात् । प्रतिपत्ताचे तेंदुपादानार्थेन प्रवत्तेत, अवहिष्टाsस्थिरत्वेन प्रवृत्त्यविषयत्वात् । अथाविद्योपप्लववशाबहिष्ट-स्थिरत्वेनाध्यवसायः; कथले विपरीतख्यातिरेव नेष्टा, ज्ञानादभिन्नस्थास्थिरस्य चाकारल्याव्याथाध्यवसायायुपगमादिति ?
यचोच्यतो का ज्ञानल्या विषय उपदेशेषल्योऽनुमानसाध्यो वा ५ अन विशीतोऽथ कल्पयेता। किं तर्हि ? यो बलिद झान्ने प्रतिभाति स तस्य विषय इत्युच्यते । जलादिशाले च जलाई एक प्रतिभाति न तद्विपरीतः, जलादिज्ञानव्यपदेशामावलगातार च जलाद्यर्थः सन्न भवति तद्बुद्धेरभ्रान्तत्वप्रसङ्गीत् । नाप्यसन खपुष्पादिवत्प्रतिभासप्रवृत्त्योरविषयत्वानुषङ्गात् । नापि सद-१० सद्रूपः; उभयदोषानुषङ्गात् , सदसतोरैकात्म्यविरोधाच्च । तस्मादयं बुद्धिसन्दर्शितोऽर्थः सत्त्वेनासत्त्वेनान्येन वा धर्मान्तरेण निर्वक्तुं न शक्यत इत्यनिर्वचनीयार्थख्यातिः सिद्धा; इत्यपि मनो
१ प्रमाता। २ किंच। ३ रजतादि । ४ ज्ञानस्य क्षणिकत्वात् । ५ परः । ६ रजतादेः। ७ अनिर्वचनीयार्थख्यातिवादिना शाङ्करीयेण। ८ विपरीतार्थख्याति दृषयन् अनिर्वचनीयार्थख्याति समर्थयते। ९ रजतादिः १० विपरीत इति । ११ रजतमिदमिति शाने किंरूपोऽर्थः प्रतिभासते इति प्रश्ने पर उपदेशं करोति । कर्थ शुक्तिकाशकलमिति रजतमिदमिति ज्ञानं पुरोवर्तिवस्तुविषयं तत्रैव प्रवर्तकत्वात्सम्प्रतिपन्नशानवदित्यनुमानं रजतमिदमित्येतस्मिन् ज्ञाने प्रतिभासमानार्थस्योपदेशगम्यत्वेऽनुमानसाध्यत्वे वा विपरीतार्थख्यातिः स्यात्प्रतिभासमानार्थव्यतिरेकेणार्थान्तरस्य सद्भावात शुक्तिशकलस्य । १२ मरीचिकाचके जललक्षणः । १३ प्रतिभासमानाद्विपरीतोऽर्थः शुक्तिशकललक्षणः। १४ अन्यथा। १५ अन्यथा। १६ उत्तरकाले बाधकानुत्पत्तिप्रसङ्गात् । १७ उभयेन। १८ निरूपयितुं। १९ विवादापन्नो जललक्षणोऽर्थः सत्त्वाऽसत्त्वाद्यनिर्वचनीयः प्रतिभासमानत्वे सति बाध्यमानत्वान्यथानुपपत्तेः ।
1 आत्मख्यातेविविधरीत्या पर्यालोचनं निम्नग्रन्थेषु द्रष्टव्यम्-न्यायवा० ता० टी० पृ० ८५, भामती पृ० १४, न्यायमं० पृ० १७८, न्यायकुमु० प्र० परि०, स्या० रत्ना० पृ० १२८ ।
2 "तत्किं मरीचिषु तोयनिर्भासप्रत्ययः तत्त्वगोचरः, तथा च समीचीन इति न भ्रान्तो नापि बाध्येत । अद्धा न बाध्येत यदि मरीचीनतोयात्मतत्त्वा न तोयात्मना(?)गृह्णीयात् । तोयात्मना तु गृह्णन् कथमभ्रान्तः कथं वाऽबाध्यः ? इन्त तोयाभावात्मनां मरीचीनां तोयभावात्मत्वं तावन्न सत्; तेषां तोयाभावादमेदेन तोयभावात्मताऽनुपपत्तः । नाप्यसत्; वस्त्वन्तरमेव हि वस्त्वन्तरस्यासत्वमास्थीयते 'भावान्तरममावोऽन्यो न कश्चिदनिरूपणात्' इति वदद्भिः। ......तस्मान्न सत्, नापि सदसत्; परस्परविरोधात , इत्यनिर्वाच्यमेवारोपणीयं मरीचिषु तोयमास्थेयम् । तदनेन क्रमेण