________________
प्रमेयकमलभाण्डे সত্মত্মঘাহি स्त्येव, अन्यथा विधुदाडेरपि स्वस्वसिद्धिन स्यात् । तस्मात्प्रसिद्धार्थख्यातिरेव युक्ताः
इत्यप्यसाम्प्रतम् ; यथावस्थितार्थगृहीतित्वाविशेोहि भ्रान्ताऽ. भ्रान्तव्यवहाराभावः स्यात् । अपि चोत्तरकालसुदकाढेरैआवेऽपि ५ तचिह्नस्य भूस्निग्धतादेरुपलम्भः स्यात् । न खलु विद्युदादिवढकादेरप्याशुभावी निरन्वयो विनाशः कचिदुपलभ्यते । सर्वतद्देशद्रष्टणामविसंवादेनोपलम्भश्च विद्युदादिवदेव स्यात् । वाध्यवाधकभावश्च न प्राप्नोति; सर्वज्ञानानामवितथार्थविषयत्वाविशेषात् । ___ यदप्युच्यते-ज्ञानस्यैवार्यमाकारोऽनाद्यऽविद्योपप्लवसामर्थ्या १० हिरिव प्रतिभासते । अनादिविचित्रवासनाश्च क्रमविपकवत्यः पुंसां सन्ति तेनानेकाकारीणि ज्ञानानि वाकारमात्रसंवेद्यानि क्रमेण भवन्तीत्यात्मख्यातिरेवेति; तदप्युक्तिमात्रम्; यतः स्वात्ममात्रसंवित्तिनिष्ठत्वे अर्थाकारत्वे च ज्ञानस्यात्मख्यातिः सिद्ध्येत् । न च तत्सिद्धम् , उत्तरत्रोभयस्यापि प्रतिषेधात् । सर्व१५ ज्ञानानां स्वाकारग्राहित्वे च भ्रान्ताऽभ्रान्तविवेको वाध्यवाधक
भावश्च न प्राप्नोति, तेत्र व्यभिचाराभावाविशेषात् । स्वात्मस्थितत्वेन रजताद्याकारस्य संवेदनेन च सुखाद्याकारवद्वहिष्ठेतया
१ मरीचिकायां जललक्षणोऽर्थः सत्यभूतः प्रतिभासमानत्वात् घटवत् । २ सर्वज्ञानानामङ्गीक्रियमाणे। ३ सति। ४ तत्र प्रवृत्तस्य पुरुषस्य । ५ उत्तरकाले। ६ विचारिते सति । ७ सत्यभूतार्थ । ८ ज्ञानाद्वैतवादिना योगाचारेण । ९ शुक्तिकादौ रजताद्याकारः। १० अयथार्थवित्तिशक्ति । वित्तिर्धान्तिः। ११ शानात् । १२ उद्बोधवत्यः। १३ कारणेन। १४ अनाद्यविद्यासामर्थेन । १५ घटादि । १६ ग्राह्यग्राहक। १७ संवित्तिरूपाणि। १८ ज्ञान । १९ बसः। (बहुव्रीहिसमास इत्यर्थः)। २० मरीचिकायां जलाकारः ज्ञानात्मा प्रतिभासमानत्वात् शानस्वरूपवत् । २१ शानप्रतीतिः। २२ शानस्य । २३ सिद्धे । २४ द्वयं । २५ नीलकेशोण्डुकादिसर्वविकल्पानां। २६ आत्मस्वरूपमात्रे। २७ स्वस्य शानस्यात्मा स्वरूपं तत्र स्थितत्वेन । २८ बहिःस्थिततया।
1 अनयैव रीत्या प्रसिद्धार्थख्यातेर्विचारः न्यायकु० चं० प्र० परि० । स्या० रत्ना० पृ० १२६ । इत्यादिषु द्रष्टव्यम् । 2 आत्मख्यातेनिरूपणं न्यायमअर्यामित्थं दृश्यते (पृ० १७८)
"विज्ञानमेव खल्वेतद्गह्मात्यात्मानमात्मना। बहिर्निरूप्यमाणस्य ग्राह्यस्यानुपपत्तितः ॥ बुद्धिः प्रकाशमाना च तेन तेनात्मना बहिः । तद्वहत्यर्थशून्यापि लोकयात्रामिहेदूशीम् ॥"