SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ ४ असेयकमालवार्तण्डे प्रथमपरि० "स्थान दिले कायौ कतवर्ण पारिश्रहा। স্ব স্ব খাতা বিলিবণ্ডল ? ? ? प्रापवृत्तिनातिनस्य मध्यमा वाक् प्रवर्तते । अदितागाऽनु(गा तु)पश्यन्ती सर्वतः संहतमा॥२॥ कारू यज्योतिरेवान्तः सूक्ष्मी बागनपायिनी। तथा व्यातं जगत्सर्वे ततः शब्दात्मकं जगत् ॥ ३॥" इत्यादि । १ कण्ठादिषु। २ प्रसूते सति । ३ पुरुषेण। ४ हृदिस्थो वायुः प्राणः । ५ परित्यज्य । ६ वर्णादिरहिता। ७ नष्टवर्णादिक्रमो यतः । ८ शाश्वती । भ्रंशमसङ्कीर्ण लोकव्यवहारातीतम् । तस्या एव वाचो व्याकरणेन साधुत्वज्ञानलभ्येन शब्द पूर्वेण योगेनाऽधिगमः इत्येकेषामागमः..." वाक्यप० टी० १११४४ "उक्तंच-वैखरी शब्दनिष्पत्तिः मध्यमा श्रुतिगोचरा। धोतितार्था च पश्यन्ती सूक्ष्मा वागनपायिनी ॥" । कुमारसं० टी० २।१७ । 1 "अस्यार्थः-स्थानेषु ताल्वादिस्थानेषु, वायौ प्राणसंज्ञे, विधृते अभिघातार्थ निरुद्धे सति, कृतवर्णपरिग्रहेति हेतुद्वारेण विशेषणम् ततः ककारादिवर्णरूपस्वीकारात् वैखरी संशा वक्तभिर्विशिष्टायां खरावस्थायां स्पष्टरूपायां भवा वैखरीति निरुतः । वाक्प्रयोक्तृणां सम्बन्धिनी । यद्वा तेषां स्थानेषु तस्याश्च प्राणवृत्तिरेव निबन्धनं तत्रैव 'निबद्धा सा तन्मयत्वादिति" स्या० रत्नाकर पृ० ८९ । 2 "या पुनरन्तःसङ्कल्प्यमाना क्रमवती श्रोत्रग्राह्यवर्णरूपाऽभिव्यक्तिरहिता वाक् -सा मध्यमेत्युच्यते। तदुक्तम्-केवलं बुधुपादानात् क्रमरूपानुपातिनी । प्राणवृत्तिमतिक्रम्य मध्यमा वाक् प्रवर्तते ॥ स्थूलां प्राणवृत्ति हेतुत्वेन वैखरीवदनपेक्ष्य केवलं बुद्धिरेव उपादानं हेतुर्यस्याः सा प्राणस्थत्वात् क्रमरूपमनुपतति । अस्याश्च मनोभूमाववस्थानम् वैखरीपश्यन्त्योमध्ये भवात् मध्यमा वागिति ।" स्या० रत्नाकर पृ० ८९ । 3 "या तु ग्राह्यभेदक्रमादिरहिता स्वप्रकाशा संविद्रूपा वाक् सा पश्यन्तीत्युच्यते"। यस्यां वाच्यवाचकयोविभागेनावभासो नास्ति सर्वतश्च सजातीयविजातीयापेक्षया संहृतो वाच्यानां वाचकानां च क्रमो देशकालकृतो यत्र, क्रमविवशक्तिस्तु विद्यते" स्या. रत्नाकर पृ० ९० । ___4 "स्वरूपज्योतिः स्वप्रकाशा वेद्यते वेदकभेदातिकमात् । सूक्ष्मा दुर्लक्ष्या, अनपायिनी कालभेदाऽस्पर्शादिति ।" स्या० रत्नाकर पृ० ९० । 5 चतुर्विधवाचां स्वरूपं तत्त्वार्थ श्लोकवार्तिकेऽपि (पृ० २४१ ) वणितमस्ति । एते त्रयः श्लोकाः वाक्यपदीयटीकायां (पृ० ५६) 'पुनश्चा' इति कृत्वा उद्धृताः वर्तन्वे ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy