________________
सू० ११३ शब्दाद्वैतविचारः
३९ येपि शब्दाद्वैतवादिनो निखिलप्रत्ययानां शब्दानुविद्धन्वेने साविकल्पकत्वं मन्यन्ते-तत्पशवैकल्ये हि तेषां प्रकाशरूपताया एवाभावप्रसङ्गः । वाश्रूयता हि शाश्वती प्रत्यर्वमर्शिनी च । तेदभावे प्रत्ययान जापरं रूणमवशिष्यते । सकलं चेदं वाच्यवाचकतत्व शब्दब्रहण एव विवत नान्यविवः नापि स्वतन्त्र-५ मिति । तदुक्तम्
न सोस्ति प्रत्ययो लोके यः शब्दानुगाईते । अनुविद्धमिवाभाति सर्व शब्दे प्रतिष्टितम् ॥ ३
[वाक्यप० १॥२२४ ] वाग्रूपता चेदुकामेदवबोधस्य शाश्वती। नकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥२॥
[वाक्यप० ॥१२५] अनादिनिधनं शब्दद्ब्रह्मतत्त्वं यदक्षरम् । विर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥ ३॥
[वाक्यप० ११] १५ अनादिनिधनं हि शब्दब्रह्म उत्पादविनाशभावान, अक्षरं च अकाराद्यक्षरस्य निमित्तत्वात् , अनेन वाचकरूपता 'अर्थभावेन इत्यनेन तु वाँच्यरूपतास्य सूचिता । प्रक्रियेति भेदाः । शब्दब्रह्मति नामसङ्कीर्तनमितिः
तेप्यतत्त्वज्ञाः; शब्दानुविद्धत्वस्य ज्ञानेप्वप्रतिभासनात् । तद्धि २० प्रत्यक्षेण प्रतीयते, अनुमानेन वा ? प्रत्यक्षेण चेकिमन्द्रियेण,
१ परः। २ शानानां । ३ ईप्। ४ तादात्म्य । ५ शब्दरूपापन्नत्वेनैव । ६ शब्दानुविद्धत्व । ७ अव्यभिचारिणी। ८ प्रकाशहेतुभूता च । १ एवंविधवापताऽभावे। १० प्रकाशोपायभूतं । ११ प्रधान। १२ शानं। १३ शम्दान्वयरहितः। १४ कुतो नास्ति ? शन्दरूपापन्नमेव विश्वं शन्दे विश्रान्तं यतः । १५ अनुस्यूत । १६ एव । १७ अपगच्छेत् । १८ तदा। १९ शानं। २० शब्दरूपापन्नत्वेन । २१ यतः। २२ ता ( षष्ठी, षष्ठीसमास इत्यर्थः)। २३ कर्तृ । २४ परिणमति। २५ मेदाः भवेयुः। २६ शब्द । २७ अर्थ ।
1 भर्तृहरिप्रभृतयः। 2 "न तत्प्रत्यक्षतःसिद्धमविभागमभासनात् ।
नित्यादुत्पत्त्ययोगेन कार्यलिङ्गं च तत्र न" ॥ १४७ ॥ तत्वसं० । न्यायकु० च० प्र० परि०, सन्मति० टी० पृ० ३८४, स्या० रला० पृ० ९८ ।।