SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्तण्डस्य . . विषयाः न गतिस्थितिपरिणामिन एवार्थाः परस्परं तद्धेतवः; अन्योन्याश्रयप्रसंगात् ... ... ... . ... ... ... ... ६२३ नापि पृथिवी नभो वा गतिस्थितिहेतु: ... ... ... ... ६२४ नाप्यदृष्टनिमित्तता गतिस्थित्योः ... ... ... ... ... ६२४ फलस्वरूपविचारः ... ... ... ... ... ... ६२४-२७ अज्ञाननिवृत्त्यादयः प्रमाणस्य फलम् ... ... ... ६२४ अज्ञाननिवृत्तिः प्रमाणादभिन्नं फलम् ... ... ... ... ६२४ अज्ञाननिवृत्ति-ज्ञानयोः सामर्थ्य सिद्धवमपि भेदे सयेवोपलब्धम् ६२५ अभेदेऽपि कार्यकारणभावस्याविरोधात् ... ... ... ६२५ हानोपादानोपेक्षाश्च भिन्नं फलम् अज्ञाननिवृत्तिलक्षणफलेन व्यव धानात् ... ... ... ... ... ... ... ... आत्मनः प्रमाणफलरूपेण परिणामेऽपि लक्षणभेदात् प्रमाणफल__ भावाऽविरोधः ... ... ... ... ... ... ... ६२६ साधनभेदाच प्रमाणफलयोर्भेदः ... ... ... ... ... ६२६ सर्वथाऽभेदे हि प्रमाणफलव्यवस्थाया अभावः स्यात् ६२७ नापि व्यावृत्तिमेदादेकत्रापि प्रमाणफलभावकल्पना युक्ता ... ६२७ इति चतुर्थः परिच्छेदः। ६२९ ६२९ ६२९ ६३० ६३० तदाभासस्य स्वरूपम् ... ... अखसंविदितादयः प्रमाणाभासाः ... ... ... ... प्रत्यक्षाभासस्य स्वरूपम् ... ... ... परोक्षाभासस्य स्वरूपम् ... ... स्मरण-प्रत्यभिज्ञानाभासयोः लक्षणम् ... अनिष्टादयः पक्षाभासाः ... ... ... सिद्धः पक्षाभासः ... ... ... ... ... ... प्रत्यक्षानुमानागमलोकस्ववचनविकल्पात् पंचधा ___ बाधितः पक्षाभासः ... ... ... ... ... असिद्धविरुद्धानेकान्तिकाकिञ्चित्करमेदेन चतुर्धा हेत्वाभासः. ... ... ... ... ... ... द्विविधोऽसिद्धहेत्वाभासः ... ... ... ... ... विशेष्यासिद्धादयोऽष्ट असिद्धहेलाभासाः अत्रैवान्तर्भवन्ति ... व्यधिकरणस्यापि कृत्तिकोदयादेः सद्धेतुखदर्शनान्न व्यधिकरणासिद्धो हेखाभासः ... ... ... ... ... ... ... भागासिद्धोऽपि अविनाभावसद्भावाद् गमक एव ... ... ... ६३१ ६३२ ६३३ ६३४
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy