________________
. विषयानुक्रमः
६३८
विषयाः सन्दिग्धविशेषासिद्धादयः अत्रैवान्तर्भूताः ... ... ... एतेऽसिद्धहेखाभासाः केचिदन्यतरासिद्धाः केचिच्च उभयासिद्धाः अन्यतरासिद्धहेलाभासस्य समर्थनम् ... ... ... ... ६३५ विरुद्धहेत्वाभासस्य लक्षणम् ... ... ... ... सति सपक्षे चखारो विरुद्धाः असति सपक्षे च चत्वार इति अष्टौ _ विरुद्धभेदाः अत्रैवान्तभवन्ति ... ... ... ...
६३६ अनैकान्तिकहेत्वाभासस्य लक्षणम् ... ... ... ६३७ पक्षसपक्षान्यवृत्तित्वं व्यभिचारः ... ... ... ... ... निश्चितवृत्ति-सन्दिग्धवृत्तिभेदेन द्विधा अनैकान्तिकः ...
६३७. पक्षत्रयव्यापकादयोऽष्टौ अनैकान्तिकभेदाः अत्रैवान्तर्भावनीयाः अकिञ्चित्करहेत्वाभासस्य लक्षणम् ... ... अकिञ्चित्करो लक्षणकाल एव दोषो न तु प्रयोगकाले दृष्टान्ताभास निरूपणम् ... ... ... ... ... ६४०-४१ अन्वयदृष्टान्ताभासविवेचनम् ... ... व्यतिरेकदृष्टान्ताभास निरूपणम् ...
६४० बालप्रयोगाभास निरूपणम्
६४१ आगमाभासविचारः ... ...
६४२ संख्याभासनिरूपणम् ...
६४२-४३ विषयाभासविवेचनम् ... ... ... ... ... ६४३-४४ फलाभास निरूपणम् ... ...
६४४-४५ जयपराजयव्यवस्था ... ... ... ... ... ... ६४५-७४ वादो विजिगीषुविषयत्वेन चतुरङ्गः ... ... ... ... वादो नाविजिगीषुविषयः निग्रहस्थानवत्त्वाजल्पवितण्डावत् ... ६४६ वादस्तत्त्वाध्यवसायसंरक्षणार्थः प्रमाणतर्कसाधनोपलम्भत्वे सिद्धा
ताविरुद्धत्वे पञ्चावयवोपपन्नत्वे च सति पक्ष प्रतिपक्षपरिग्रह
वत्त्वात् ... ... ... ... ... ... ... पक्षप्रतिपक्षौ च वस्तुधर्मों एकाधिकरणी विरुद्धावेककालावनवसितौ ६४७ वादश्चतुरङ्गः खाभिप्रेतव्यवस्थापनफलखात् वादखाद्वा लोकप्रसिद्ध
वादवत् ... ... ... ... ... ... ... ६४८ सभापतिप्राश्निकवादिप्रतिवादिभेदेन चलार्यङ्गानि ...
६४९ छलादीनामसदुत्तरत्वान्न तैः जय-पराजयव्यवस्था ... ६४९ छललक्षणम् ... ... ... ... नहि वाक्छलमात्रेण जयः
६४९ नापि सामान्यच्छलाद् जयः . ... ...
६५० नाप्युपचारच्छलात् जयः ... ...
६५१
६४५