SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः ६१५ ६१७ ६१८ ६१८ विषयाः विशेषविरुद्धानुमानं च किमनुमानाभासोच्छेदकवान वक्तव्यम् __सम्यगनुमानोच्छेदकत्वाद्वा ? ... ... ... ... ... अनेकः समवायः विभिन्न देशकालाकारार्थेषु सम्बन्धबुद्धिहेतुत्वात् नाना समवायः अयुतसिद्धावयविद्रव्याश्रितत्वात् संख्यावत् ... अनाश्रितत्वेऽपि समवायस्य अनेकत्वमेव ... ... ... इहात्मनि ज्ञानमिह घटे रूपादय इति विशेषप्रत्ययस्य सद्भावाद नेकः समवायः ... ... ... ... ... ... सत्तावदिति दृष्टान्तोऽपि साध्यसाधन विकलः ... ... ... समवाय इति प्रत्ययेनानैकान्तिकोऽयं हेतुः ? स हि विशेष्यप्रत्ययो न च विशेषणमपेक्षते ... ... ... ... ... ... किं येन सता विशेष्यज्ञानमुत्पद्यते तद्विशेषणम् , किं वा यस्यानु रागः प्रतिभासते तदिति ? ... ... ... ... ... खकारणसत्तासम्बन्धस्य आत्मलाभरूपत्वे किं सतां सत्तासमवायः असतां वा ? ... ... ... ... ... ... ... सत्तासमवायात् पदार्थानां सत्त्वे तयोः कुतः सत्त्वम् ? ... ... समवायस्य खरूपासिद्धौ स्वतःसम्बन्धलमपि न तत्र सिद्धम् ... परतश्चेत् किं संयोगात् , समवायान्तरात् , विशेषणभावाददृष्टाद्वा ? विशेषणभावोऽपि समवायसमवायिभ्योऽत्यन्तं भिन्नः कुतस्तत्रैव नियाम्येत? ... ... ... ... ... ... ... विशेषणभावः षट्पदार्थेभ्यो भिन्नः अभिन्नो वा? ... भिन्नश्चेत् किं भावरूपः अभावरूपो वा ?... ... ... अदृष्टश्च न सम्बन्धरूपः द्विष्ठलाभावात् ... ... ... ... न चादृष्टोऽपि असम्बद्धः सम्बन्धिप्रतिनियमहेतुः ... अयं समवायः समवायिनोः परिकल्प्यते असमवायिनोर्वा ? समवायिनोश्चेत् ; तयोः समवायित्वं समवायात् स्वतो वा ? ... अभिन्नं तेनानयोः समवायित्वं विधीयते भिन्नं वा? ... ... निष्क्रियेषु हि आधेयत्वम् अल्पपरिमाणत्वात् तत्कार्यवात् तथा प्रतिभासाद्वा?... ... ... ... ... ... ... नैयायिकाभिमतषोडशपदार्थानां निरासः ... ... विपर्ययानध्यवसाययोरपि षोडशपदार्थातिरिक्तवव्यवस्थितेः न पदार्थानां षोडशसंख्यानियमः ... ... ... ... धर्माधर्मद्रव्ययोश्च पृथक्सिद्धेः न षोडशवप्रतिनियमः ... ... सकलजीवपुद्गलगतिस्थितयः साधारणबाह्यनिमित्तापेक्षाः युगपद्भाविगविस्थितिवादिति हेतोः धर्माधर्मद्रव्ययोः सिद्धिः... ... ६१९ ६१९ ६२० ६२० ६२१ ६२१ ६२१ ६२१ ६२२ દ૨૨ ६२२ ६२३-२४ ६२३ ६२३
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy