________________
प्रमेयकमलमार्तण्डस्य
.
६०८
६०९. ६०९ ६०९
६०९
६१०
६१०
६१०
विषयाः नानिष्पन्नयोः निष्पन्नयोर्वा समवायः; खकारणसत्तासम्बन्धस्यैव
निष्पत्तिरूपत्वात् ... ... (उत्तरपक्षः) अयुतसिद्धत्वं हि शास्त्रीयम् लौकिकं वा? ... पृथगाश्रयवृत्तित्वं युतसिद्धिलक्षणम् आकाशादावव्याप्तम् ... नित्यानां पृथग्गतिमत्त्वमपि आकाशादिषु न संघटते एकद्रव्याश्रितरूपादीनां पृथगाश्रयवृत्तेरभावात् अयुतसिद्धत्वं स्यात् युतसिद्धिलक्षणे इतरेतराश्रयश्च ... ... ... ... ... समवायस्यासाधारणं स्वरूपं किम् अयुतसिद्धसम्बन्धत्वं सम्वन्ध
मात्रं वा? ... ... ... ... ... ... ... सम्बन्धरूपतया चासौ सम्बन्धबुद्धौ प्रतिभासेत, इहेति प्रत्यये वा,
समवाय इत्यनुभवे वा? ... ... ... ... ... सम्बन्धश्च किं सम्बन्धलजातियुक्तः स्यात् अनेकोपादानजनितो
वा अनेकाश्रितो वा सम्बन्धबुद्धथुत्पादको वा सम्बन्धबुद्धिविषयो वा? ... ... ... ... ... ... ... सर्वसमवाय्यनुगतैकखभावः समवायः सम्बन्धवुद्धौ प्रतिभासेत
तद्व्यावृत्तखभावो वा ... ... ... ... ... ... अवाध्यमानेहप्रत्ययत्वं च हेतुराश्रयासिद्धः ... ... ... 'पटे तन्तवः वृक्षे शाखाः' इत्यादि प्रतीयते नतु तन्तुषु पटः __ इत्यादि ... ... ... ... ... ... ... ... 'इह प्रागभावेऽनादित्वम्' इत्यादी हेदम्प्रत्ययस्य सम्बन्धपूर्व__ कलाभावात् ... ... ... ... ... ... ... अनुमानात् सम्बन्धमानं साध्यते तद्विशेषो वा? ... ... सम्बन्धविशेषश्चेत् ; संयोगः समवायो वा? ... ... ... परिशेषात्समवायसिद्धौ परिशेषः किं प्रमाणमप्रमाणं वा? ... प्रमाणं चेत् किं प्रत्यक्षमनुमानं वा? ... ... ... ... इहेदमिति प्रत्ययो हि तादात्म्यहेतुकः ... ... ... ... संयोगवरूपखण्डनम् ... ... ... ... ... विशिष्टपरिणामापेक्षया बीजादीनाम् अङ्कुरोत्पादकत्वमतो न संयो
गस्यैवापेक्षा .... .... ... ... ... ... ... यदि च संयोगमात्रापेक्षा एव वीजादय अङ्कुरादिकमुत्पादयन्ति __ तदा प्रथमोपनिपात एव उत्पादयन्तु ... ... ... न द्रव्याभ्यामर्थान्तरभूतः संयोगो विशेषणतया प्रतिभासते ... चैत्रकुण्डलयोः विशिष्टावस्थाप्राप्तिः हि सर्वदा न भवति अतः कुण्डलीति बुद्धिरपि न सार्वदिकी ... ... ... ...
६११ ६११
६११
६१२
६१२
६१२
६१३ ६१३ ६१३
६१४
६१४
६१५