________________
विषयानुक्रमः
.
w .
w ०
w .
w ०
w ०.
w ०
w ०.
६०२
विषयाः उत्क्षेपणादीनि चत्वारि नियतदिग्देशसंयोगविभागकारणानि गमनं तु अनियतदिग्देशसंयोगविभागकारणम् ... ... (उत्तरपक्षः) देशाद्देशान्तरप्राप्तिहेतुः अर्थस्य परिणाम एव भ्रमणरेचनस्यन्दनादीनामपि पृथक् कर्मवप्रसङ्गः न चैकरूपस्यार्थस्य क्रियासमावेशः ... नापि क्षणिकस्य क्रिया घटते ... ... ... नापि अर्थादर्थान्तरं कर्म ... ... ... ... ... ... विशेषपदार्थ विचारः ... ... ... ... ... ... ६०१-६०४ (वैशेषिकस्य पूर्वपक्षः) नित्यद्रव्यवृत्तयः अन्त्या विशेषाः
६०१ जगद्विनाशारम्भकोटिभूतेषु परमाणुषु मुक्तात्मसु मुक्तमनःसु
चान्तेषु भवा अन्त्याः ... ... ... ... ... ... व्यावृत्तिबुद्धिविषयत्वं विशेषाणां सद्भावसाधकं प्रमाणम् ... (उत्तरपक्षः) अण्वादीनां खस्वभावव्यवस्थितं स्वरूपं परस्परा.
सङ्कीर्णखरूपं स्यात् सङ्कीर्ण वा ... ... ... ... ६०२ यदि विशेषपदार्थमन्तरेण न व्यावृत्तबुद्धिः तदा विशेषपदार्थेषु
परस्परं कथं व्यावृत्तप्रत्ययः ?... ... ... ... ... ६०३ विशेषेषु उपचारेण प्रत्ययोपगमे कोऽयमुपचारः ? असतो विषय
त्वेनाक्षेपश्चेतू ; स किं संशयत्वेनाक्षिप्यते विपर्ययत्वेन वा ? अनुमानबाधितो हि विशेषसद्भावः ... ... ... ... ६०४ समवायपदार्थविचारः ... ... ... ... ... ६०४-२२ (वैशेषिकस्य पूर्वपक्षः) अयुतसिद्धानामाधार्याधारभूतानामित्यादि
समवायस्य लक्षणम् ... ... ... ... ... ... समवायलक्षणस्य पदसार्थक्यम् ... ... ... ... ... ६०४ प्रत्यक्षत एव समवायः प्रतीयते ... ... ... 'अवाध्यमानेहप्रत्ययत्वात्' इत्यनुमानेनापि समवायः प्रतीयते ... नहि इह तन्तुषु पट इत्यादीहेदं प्रत्ययः तन्तुपटहेतुकः, नापि
वासनाहेतुकः ... ... ... ... ... ... ... इदमिहेति ज्ञानं हि समवायविशिष्टतन्तुपटालम्बनम् ... ... ६०६ इहेतिप्रत्ययाविशेषाद्विशेषलिङ्गाभावाच्चैकः समवायः ... ... समवायस्यैकत्वेऽपि आधारशक्तिवशात् द्रव्यमेव द्रव्यत्वस्याभिव्य
जकम् न गुणादयः ... ... ... ... ... ... समवायीनि द्रव्याणीति प्रत्ययः विशेषणपूर्वकः विशेष्यप्रत्ययलादि
त्यनुमानात् समवायसिद्धिः ... ... ... ... ...
६०४
६०५
६०५
६०६
६०७