________________
प्रमेयकमलमार्तण्डस्य
ق
س
س
५९३
५९३ ५९३
س
५९३
५९३
...
ه
५९४ ५९५
५९५
५९५
विषयाः असत्यपि महत्त्वादौ प्रासादमालादिषु महती प्रासादमालेल्यादि
प्रत्ययप्रतीतः .... ... ... ... ... ... ... न हि माला द्रव्यखभावा जातिस्वभावा वा युज्यते ... ... आपेक्षिकत्वाच्च परिमाणस्य न गुणरूपता ... ... ... अतो न हखादि परिमाणं संस्थानविशेषाद्भिन्नम् ... ... प्रथकत्वमपि न भिन्नतयोत्पन्नपदार्थखरूपादपरम् ... ... रूपादिगुणेष्वपि च पृथगिति प्रत्ययः प्रतीयते ... ... पृथग्भूतेभ्योऽर्थेभ्यः पृथग्रूपता भिन्ना अभिन्ना वा क्रियेत ? ... संयोगोऽपि निरन्तरोत्पन्नपदार्थद्वयव्यतिरेकेण नापरः संयुक्तौ प्रासादौ इत्यत्र संयोगगुणाभावेऽपि संयुक्तबुद्धिः भवत्येव विभागस्य च संयोगाभावरूपत्वान्न गुणरूपता ... ... संयोगनिवृत्तिश्च क्रियात एव स्यात् ... ... ... ... विभागजविभागो विभागखरूपानापरः, स च क्रियात एव ... परत्वापरत्वेऽपि नार्थान्तरम् ... ... ... रूपादिषु तदभावेऽपि परापरप्रत्ययोत्पत्तेः अतः विप्रकृष्टसन्निकृष्टावेव परवापरत्वे नापरे ... एवं च मध्यत्वमपि गुणोऽभ्युपगन्तव्यः ... ... सुखदुःखादीनामबुद्धिरूपत्वे नात्मगुणता ... गुरुत्वादयस्तु पुद्गलद्रव्यस्य गुणाः ... ... नहि गुरुत्वमतीन्द्रियम् ... ... ... ... ... ... द्रवत्वं हि अप्सु एव पृथिव्यनलयोस्तु तत्संयुक्तसमवायवशा
त्प्रतीतिः ... ... ... ... ... ... ... स्नेहोऽम्भस्यवेत्ययुक्तम् ; घृतादावपि पार्थिवे स्नेहप्रतीतेः ... स्नेहस्य गुणत्वे काठिन्यमार्दवादेरपि गुणरूपता स्यात् ... न हि काठिन्यादयः संयोगविशेषा अपि तु स्पर्श विशेषाः । वेगस्य आत्मन्यपि संभवात् ; तस्य सक्रियत्वात् ... ... न च क्रियातोऽर्थान्तरं वेगः ... ... ... ... ... न च संस्कारोऽर्थात् विभिन्नः ... ... ... ... ... भावना तु धारणारूपत्वेन स्वीक्रियत एव ... ... ... स्थितस्थापकश्च किं स्वयमस्थिरस्वभावं भावं स्थापयति स्थिर___ स्वभावं वा ... ... ... ... ... धर्माधर्मादयस्तु नात्मगुणाः ... ... ... ... ... कर्मपदार्थवाद: ... ... ... ... ... ... (वैशेषिकस्य पूर्वपक्षः) उत्क्षेपणादीनि पंच कर्माणि
५९७ ५९७ ५९७
५९७
५९७
५९८
५९८ ५९८ ५९८
५९९
५९९
६००-१